SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ.१ गा. ४२-४३-आहारग्रहणविधिः ४३३ छाया-स्तन्यं पाययन्ती (च), दारकं वा कुमारिकाम् । तं निक्षिप्य रुदन्त,-माहरेत्पान-भोजनम् ॥४२॥ तद्भवेद-पानं तु, संयतानामकल्पिक(त)म् । ददती मत्याचक्षीत, न मे कल्पते तादृशम् ॥४३॥ सान्वयार्थः-दारगं लड़के कुमारियं लड़की वा अथवा नपुंसक किसीभी बच्चेको थणगं-स्तन्य-दूध पिज्जमाणी=पिलाती हुई तं-उस बच्चेको रोयंत-रोते हुएको निक्खिवित्तु-भूमि आदि पर रखकर (यदि) पाण-भोयणं आहारपानी आहरे-देवे, तं तुम्तो वह भत्तपाणं आहार-पानी संजयाणं-साधुओंके लिए अकप्पियं अकल्पनीय भवे होता है, (अतः) दितियं=देनेवालीसे पडियाइक्खे-कहे कि तारिसं-इस प्रकारका आहारादि मे=मुझे न कप्पइ= नहीं कल्पता है ॥४२-४३॥ टीका-यणगं' इत्यादि । दारकं शिशुम्, कुमारिकां वालिकाम् , 'वा' शब्दात्संगृहीतं नपुंसकञ्च, स्तन्यं दुग्धं पाययन्ती, तं-पिवन्तं शिशुप्रभृतिक रुदन्तं क्रन्दन्तं निक्षिप्य भूम्यादौ निधाय पान-भोजनमाहरेत् तदा तद्भक्त-पानं तु संयतानामकल्पिक(न) भवेत् , अतो ददतीं प्रत्याचक्षीत-तादशं मे न कल्पत इति । अत्रायमभिसन्धिः-यदि दारकादिः केवलं स्तन्यपानोपजीवी स्तन्यपानान्नभोजनोभयोपजीवी वा भवेत् तं पाययन्ती स्तन्यपानं सन्त्याज्य पानभोजनंदद्यात् , 'थणगं' इत्यादि, 'तं भवे' इत्यादि । स्त्री यदि, लड़के, लड़की या नपुंसकको दूध पिलाती हो और उस पीनेवाले रोते हुए बालक आदिको, जमीन पर रख कर, पान-भोजन देवे तो साधु कहे कि 'ऐसा आहार,मुझे नहीं कल्पता है, यहाँ तात्पर्य यह है कि, यदि पालक दूधमुहाँ हो अथवा दूध भी पीता हो और अन्न भी खाता हो, उस बालकको स्तनपान छुड़ा कर आहार पानी देवे, थणगं० [त्यादि, तं भवे० ४त्या. જે સ્ત્રી પુત્ર પુત્રી કે નપુંસકને દૂધ પાતી હોય અને એ પીનારા રેતા બાળક આદિને જમીન પર મૂકીને ભજન-પાન આપે તે સાધુ કહે કે એ આહાર મને ક૫તે નથી.” અહીં તાત્પર્ય એ છે કે જે બાળક દૂધમુખ (દૂધ પર જ) હોય અથવા દૂધ પીતું હેય તથા અન્ન પણ ખાતું હોય, તે એવા બાળકને સ્તનપાન છોડાવીને આહાર-પાણી આપે; અથવા કેઈ બાળક સ્તનપાન
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy