SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ २० - २३ २२ २४ २१ अध्ययन ५ उ. १ गा. ४४-४६-शङ्कित-मुद्रिताहारनिषेधः टीका--'जं भवे०' इत्यादि । यद्भक्त-पानं तु कल्प्याकल्प्ये अल्प्यं च अकल्प्यश्चेति समाहारद्वन्द्वे कल्प्याकल्प्यं तस्मिन् , भावप्रधानश्चायं निर्देशस्ततश्च कल्प्यत्वेऽकल्प्यत्वे चेत्यर्थः, कल्प्यत्वमुद्मादिदोपरहितत्वमकल्प्यत्वं च तत्सहितत्वम् , तत्र शङ्कित शङ्का(संशय)युक्तत्वम् 'इदं भक्तपानं कल्प्यमकलप्यं वेत्येवंविधसंशयविपयीभूतमित्यर्थः, भवेत् तत् ददती भत्याचक्षीत-तादृशं मे न कल्पत इति ॥४४॥ मूलम्-दगवारेण पिहियं, नीसाए पीढएण वा । लोढेण वा विलेवेण, सिलेसेण वि केणइ ॥४५॥ ૧૨ ૧૩ ૧૫ ૧૬ ૧૪ ૧૮ ૧૭ तं च उभिदिआ दिज्जा, समणट्टाए व दावए । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ॥४६॥ छाया-दकबारेण पिहितं, निश्रया पीठकेन वा । लोप्टेन वा विलेपेन, पेण वा केनापि ॥४५॥ तचोद्भिद्य दद्यात् , श्रमणार्थ वा दापयेत् । ददतीं प्रत्याचक्षीत, न मे कल्पते तादृशम् ।।४६।। सान्वयार्थः-दगवारेण जलके भरे हुए घड़ेसे नीसाए घंटीके पुडियेसे या पीसनेकी शिलासे वा अथवा पीढएण-पीढेसे लोढेण-लोडेसे वा=अथवा विलेवेण-मिट्टी आदिके लेपसे वि-अथवा केणइ-दूसरे किसी प्रकारके सिलेसेण-मोम लाख आदि चिकने पदार्थसे पिहियं आच्छादित या मुद्रित कियाहुआ अशनादिका वरतन हो, तं च-उसे यदि समणहाए साधुके लिए उम्भिदिआ उघाड़ (खोल) कर दिज्जा-खुद देवे वा अथवा दावए-दूसरेसे दिलावे तो दितियं-देती हुईसे साधु पडियाइक्खे कहे कि तारिसं ऐसा आहारादि मे-मुझे (लेना) न कप्पइ-नहीं कल्पता है ॥४५-४६॥ 'जं भवे' इत्यादि । 'यह भक्त-पान कल्प्य है या अकल्प्य' इस प्रकार जिसमें सन्देह हो वह भक्त-पान देनेवालीसे साधु कहे कि ऐसा आहार मुझे ग्राह्य नहीं है ।। ४४ ॥ जं भवे. त्याEि. सोन-पान प्य छ भय से भरना જેમાં સંદેહ ઉત્પન્ન થાય તે ભેજન-પાન આપનારીને સાધુ કહે કે એવો આહાર भने पाहा नथी. (४४) - -
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy