SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ - - अध्ययन ५ उ. १ गा. ६७-६९-मालाहृतभिक्षास्वरूपम् श्रितानि जगन्ति-माणिनस्तानि हिंस्यादिति पूर्वेण सम्बन्धः तस्मात यतो निश्रेण्यादिना समारोहणे पतनादिद्वारा दातुः स्व-परोभयविराधना सम्भवति अतः कारणात् एतादृशान्-उक्तलक्षणान् महादोपान्म्दावप्रभृतीनां मृत्योरपि सम्भवेन दारुणकर्मविपाकहेतुत्वात्मकृष्दूपणानि ज्ञात्वा संयता सकलसाक्प्रयोगसम्परताः महर्पयाम्योरपरीपहोपसर्गसहिष्णुत्वान्महामुनयः, मालापहृतांमालो भूमिकावाची देशीयशब्दा, ततः अपहताम् आनीतां भिक्षा न प्रतिगृह्णन्ति न स्त्रीकुर्वन्ति । ___ मालापहृता भिक्षा भूमिकाया ऊर्धाधस्तिर्यग्भेदेन त्रिविधा-अर्चमालापहृता, अधोमालापहता, तिर्यमालाऽपहता चेति । तत्रोलमालापहता पूर्व व्याख्याता । अधोमालाऽपहता यस्या भूमिकाया निश्रेण्यादिनाऽबरुह्य आनीता । तिर्यमाला १ माल: 'मंजिल' इति भापापसिद्धः । तथा जो प्राणी, पृथ्वीपर सञ्चार कर रहे हों उनकी भी हिंसा होजाय, इसलिये ऐसी अवस्थामें स्व, पर और उभयकी विराधनाका होना सम्भव है, यहाँ तककि दाताकी मृत्यु भी हो जा सकती है, अतः इन महादोपोंको अत्यन्त दुःखदायी जान कर, संयमी महामुनि, नसैनी (सीढ़ी) आदि द्वारा माला (मंजिल) से उतारा हुआ आहार आदि स्वीकार नहीं करते ॥ __मालाके भेदसे मालापहृत भिक्षा, तीन प्रकारकी है-(१) अर्ध-माला. पहृत (२)-अधो-मालापहृत और (३)-तिर्यग्मालापहृत। इनमें, ऊर्ध्वमालापहृत भिक्षाका विवेचन, पहले कह आये हैं। ऊपरके मंजिलसे नचिकी ओर नसैनी (निसरणी) लगाकर, लाई हुई भिक्षा, अधोमालाવિરાધના થાય, તથા જે પ્રાણી પૃથ્વી પર સંચાર કરી રહ્યા છે તેમની પણ હિંસા થઈ જાય; તેથી એવી અવસ્થામાં સ્વ, પર અને ઉભયની વિરાધના થવી સંભવત છે, એટલે સુધી કે દાતાનું મૃત્યુ પણ થઈ જઈ શકે છે, તેથી કરીને એ મહાદને અત્યંત દુ:ખદાયી જાણીને સંયમી મહામુનિ નીસરણ આદિદ્વારા માળથી ઉતારેલ આહાર આદિ સ્વીકારે નહિ. માળ-મજલાના ભેદે કરીને માલાપહત ભિક્ષા ત્રણ પ્રકારની છે. (૧) ઉર્વ. भादापात, (२) मामासायात मन (3) तिय-भासापाहत. मे -- માલાપાશ્રુત ભિક્ષાનું વિવેચન પહેલાં કરવામાં આવ્યું છે. ઉપરના મજલાથી નીચેની બાજુએ નીસરણ લગાવીને લાવેલી ભિક્ષા માલાયહુત કહેવાય છે.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy