________________
४६०
भीश्वकालिका ___ तम्हाइसीलिए पपारिसे ऐसे पूोक प्रकारके महादोसे-दाताकी मृत्यु तक होनेकी संभावनाके कारण महादीपोंको जाणिकण-नानकर संजयान सफल सावध व्यापारसे विरत हुप महसिणो मागि लोग मालोहर-मालापात (मालसे लाईई) मिक्वं-मिताको न पडिगितिन्नहीं लेते हैं ॥६९।।
टीकामालापदतभिक्षादोपमा-'निस्सेणि' इत्यादि । 'दावए' इत्यत्र प्राकृतत्वाल्लिङ्गव्यत्ययस्तया च दायिफादात्री, श्रमणार्थमेव साधुनिमियमेव-साधये मिसादानार्थमेयेत्यर्थः, निश्रेणि-शादिनिर्मितं सोपानं, फलक सय नोपयोगि दारुमयाऽऽसन, पीठ-काष्टनिमितोपवेशनोपयोगि लघ्वासन-पाहा' इति मसिद्धं, मयखट्वां चंशदलादिरचितोचासनं वा, कोलंबई, चकारान् सलादिकम् उत्सृज्य उर्वीकृत्य, प्रासादम् उचगृहं तत्रानेकभूमिकासम्भवना ऽऽरोहणादिकं युज्यत इति तद्भमिकायां लक्षणा, तथा च-उबहभूमिकामित्या, आरोहेद-उपलक्षणया गच्छेदित्यर्थः । तेन तिसपु वक्ष्यमाणामु भालापहतास मिक्षामु समन्वयः। निश्रेण्यादिना सदुःखमारोहणं भवतीत्यत आह-दुरा (दू। रोहन्ती सदुःखमूलप्रदेशमासादयन्ती सती प्रपतेत, इस्ती पादौ च लूपये त्रोटयेत् , पृथ्वीजीवानपि हिंस्यात्म्पीडयेव, यानि च तन्निाश्रिवानि पृथिव्या
मालापहृत भिक्षाके दोप बताते हैं-'निस्सेणि' इत्यादि, 'दुरूहमाणी' इत्यादि, तथा 'एयारिसे' इत्यादि ।
दाता, यदि साधुके लिये नसैनी, सीढी (निसरणी), पाटा, पीढा (बाजोट), मांचा, खूटी अथवा मूसल आदिको ऊँचा करके जर मकानकी दूसरी मंजिल पर चढ़ कर, आहार लावे तो वह आहार आदि, मालापहृत कहलाता है । नसैनी (सीढी) आदि पर चढनेसे यदि गिर पड़े तो हाथ पैर टूट जाय, पृथ्वीकाय-आदि जीवोंकी विराधना होजाय
वे म त लिझाना होष! मताचे छ-निस्सेणि त्याह, दुरुहमाणी त्याल, तथा एयारिसे त्याह.
ने हाती साधुने भाटे सीढी (नीसहरी), पाट, मान, भान्या, यूट? અથવા મૂશળ (સાંબેલું) આદિને ઉંચા કરીને ઉંચા મકાનના બીજા મજલ પર ચઢીને આહાર લાવે તે તે આહાર માલાપહત કહેવાય છે. સીડી આદિ પર ચડવાથી જે પડી જાય તે હાથ-પગ તૂટી જાય, પૃથ્વીકાય આદિ જીની