________________
maya
-
अध्ययन ५ उ. २ गा. ४२-४३-मधादिविरतस्य गुणपकटनम् ५३९ इत्यर्थः, गुणानां च ज्ञानदर्शनचारित्रलक्षणानां क्षान्त्यादीनां वा विवर्जका परित्याजकः गुणाऽनाराधक इत्यर्थः, तादृशो मरणान्तेऽपि संवरं नाराधयतीति व्याख्यातपूर्व सुगमं चेति ॥४१॥
पूर्वोक्तदोपपरित्यागिनो गुणानाह-तवं इत्यादि । मूलम् तवं कुछड़ मेहावी, पणीयं वज्जए रसं ।
मज्जप्पमायविरओ, तपस्सी अइउक्कसो ॥ ४२ ॥ छाया-तपः कुरुते मेधावी, प्रणीतं वर्जयति रसम् ।
. मद्यप्रमादविरतः, तपस्त्री अत्युत्कपः ॥४२॥ सान्वयार्थः-मजप्पमायविरओ-जो मा और प्रमादसे रहित तवस्सीतपस्वी साधु मेहावी-आगमोक्त मर्यादामें चलनेवाला अइउकसोधमंड नहीं करता हुआ तवं-तपस्या कुबड़-करता है, (और) पणीयं-स्निग्ध रसरसवाले पदार्थ घी दूध घेवर आदिको बजए-त्यागता है ॥४२॥
टीका-यः तपस्वी साधुः मद्यप्रमादविरतः मादयति=विवेकविकलीकरोस्यात्मानमिति म मादकद्रव्य, तदेव ममादजनकत्वात्ममाद इति मद्यप्रमादस्तस्माद्विरतस्तद्वक इत्यर्थः, मेधावी आगमोक्तविध्यनुस्मरणशील: संयममर्यादाsवस्थित इत्यर्थः, अत्युत्कपः उत्कर्षः-'अहं तपस्वी-त्याधभिमानस्तमतिक्रम्यउल्लङ्घय-परित्यज्य वर्तत इति अत्युत्कपा, तपःप्रधानगुणाभिमानशून्यः सन् तपाचारित्र तथा क्षान्ति आदि गुणोंका त्याग करनेवाला ऐसा साधु मृत्युसमय भी संवरकी आराधना नहीं करता ॥४१॥ पूर्वोक्त दोपोंके त्यागीके गुण कहते हैं-'त' इत्यादि ।
जो तपस्वी साधु आत्माको विवेक-विकल बनानेवाले शरायसे विरत रहते हैं, प्रवचन-प्रतिपादित संयम-मर्यादामें स्थित हैं, 'सबसे बड़ा तपस्वी में ही हूँ' ऐसा तपका दर्प (अभिमान) नहीं करते हुए चतुर्थ તથા ક્ષત્તિ આદિ ગુણેને ત્યાગ કરનાર એ સાધુ મૃત્યુ સમયે પણ સંવરની આરાધના કરતા નથી. (૪૧)
પૂર્વોક્ત દેના ત્યાગીના ગુણ કહે છે–ઇત્યાદિ
જે તયસ્વી સાધુ આત્માને વિવેકવિકળ બનાવનાર શરાબથી વિરત રહે છે, તે પ્રવચનપ્રતિપાદિત સંયમમર્યાદામાં સ્થિત રહે છે, સૌથી ભેટે તપસ્વી હું છું એ તપનો દઈ (અભિમાન) ન કરતાં ચતુર્થ ભક્ત આદિ તપ કરે છે,