________________
-
રક
मेधुनविरमणं च परिग्रहरिरमणमन्तरेण न भवितुं सत्रामिति मेधुनक्रिमका नन्तरं परिग्रहविरमणनामकं परमं महामतमाह-'अहावरे पंचमे' स्पादि। ___ मूलम्--अहावरे पंचमे भंते ! महत्वप, परिगहाओ वेरमणं, सां भंते ! परिग्गहं पञ्चक्खामि, से अप्पं वा वहुं वा अणु वा थूलं का चित्तमंतं वा अचित्तमंतं वा नेव सयं परिग्गहं परिगिव्हिज्जा, नेव. नेहिं परिग्गहं परिगिहाविजा, परिग्गहं परिगिण्हंतेवि अन्ने न समजाणिजा, जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारण नकरेमि, न कारवेमि, करंतंपि अन्नं न समजाणामि तस्स भत! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि। पंचमे भत! महत्वए उबहिओमि सबाओ परिम्गहाओ वेरमणं ॥१२॥ (५) ..
छाया--अथापरे पञ्चमे भदन्त ! महानते परिग्रहाद्विरमणं, सर्वे भवन्त ! परिग्रहं प्रत्याख्यामि, अथ अल्पं वा पहुं वा अणुं वा स्थूलं वा चिन्त वा अचित्तवन्तं वा नैव स्वयं परिग्रहं परिगृहामि, नैवान्यैः परिग्रहं परिग्राहमान परिग्रहं परिगृह्णतोऽप्यन्यान समनुजानामि, यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्माद भदन्त ! प्रतिकामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि । पञ्चमे भदन्त । महावते उपस्थितोऽस्मि सर्वस्मात्परिग्रहाद्विरमणम् ॥१२॥ (५)
(५) परिग्रहविरमण, सान्वयार्थ:-भंते ! हे भगवन् ! अहावरे-इसके बाद पंचमे-पांच मह व्यए-महानतमें परिग्गहाओ-परिग्रहसे वेरमणं-विरमण होता है, (अतः म)
ते! हे भगवन् ! सव्वं सब प्रकारके परिग्ग-परिग्रहको पञ्चक्खामिन त्यागता हूँ, से अब से लेकर मैं अप्पंवा अल्प बहुंवा-बहुत अणुंवा अणु-छोटा
मैथुनविरमण, परिग्रहके त्यागे विना नहीं हो सकता, इसलिए मैथुनविरमणके अनन्तर परिग्रहविरमणनामक पांचवां महाव्रत कहते हैं'अहावरे पचमे' इत्यादि ।
મૈથુન વિરમણ, પરિગ્રહના ત્યાગ વિના થઈ શકતું નથી, તેથી મૈથુન વિરમણની पछी परियऽविरम नामर्नु पाय महामत ४३ -अहावरे पंचमे त्यात