SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ duate - - २४८ श्रीदवालि सत्यपरिपालनं चादणादान-(पौर्य)-परित्याग गर्नु पुनकामिति मक न्वरमदचादानविरमणसम्म तृतीयं महानवमाद-'आहावरे तो स्यादि। मूलम्-अहावरे तच्चे भंते ! महवप अदिनादाणाओ वेरमण सवं भंते! अदिन्नादाणं पच्चक्खामि, से गामे वा नगरे वा रने वा अप्पं वावडं वा अणं, वा शुलं वा चित्तमंतं वा अचितमंतं वा नेव संयं अदिन्नं गिहिना, नेवग्नेहिं अदिन्नं गिण्हाविजा, अदित गिण्हतेवि अन्ने न समाजाणिजा, जावजीवाए तिविहं तिविण मणेणं वायाएकाएणं न करेमि, न कारवेमि, करंतपिअन्नं न सम. णुजाणामि। तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाण वोसिरामि। तच्चे भंते! महत्वए उवडिओमि सबाओ अदिन्नादा णाओ वेरमणं ॥१०॥ छाया-अथापरे तृतीये भदन्त ! महावतेऽदत्तादानाद्विरमणं, सर्व भदन्त ! अदत्तादानं प्रत्याख्यामि, अथ ग्रामे वा नगरे वा अरण्ये वा अल्पं वा बहु . अणु वा स्थूलं वा चितवद्वा अचित्तवद्वा नैव स्वयमदत्तं गृहामि नैरान्यरदत ग्राहयामि, अदत्तं गृहतोऽप्यन्यान समनुजानामि, यावज्जीवया त्रिविधं त्रिविधन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्मात् भदन्त ! प्रतिक्रामामि निन्दामि गहें आत्मानं व्युत्सृजामि । तृतीय भदन्त ! महावते उपस्थितोऽस्मि सर्वस्माददत्तादानाद्विरमणम् ॥१०॥ (३) अदत्तादानविरमण. सान्वयार्थः-भंते ! हे भगवन् ! अहावरे-इसके बाद तच्चे-तीसरे मह व्वए-महानतमें अदिनादाणाओ-अदत्तादानसे वेरमणं-विरमण होता है (अतः सत्य महाव्रतका पालन अदत्तादानका त्याग करनेसेही हो सकता है, इस कारण सत्य महाव्रतके पश्चात् अदत्तादानविरमण नामक तीसर महाव्रतका कथन करते है-'अहावरे तच्चे' इत्यादि । સત્ય મહાવ્રતનું પાલન અદત્તાદાનને ત્યાગ કરવાથી જ થઈ શકે છે, તે કારણથી સત્ય મહાવ્રતની પછી અદત્તાદાન-વિરમણ નામના ત્રીજા મહાવ્રતનું કથન ४२ -अहावरे वच्चे त्यादि ।
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy