________________
२०२
श्रीदनेकालिको पवेड्याम्मवेदित की है, सुअक्खाया-सम्यरुपकार कही है, सुपनाता सम्यक्तया बताई है । वह धम्मपन्नत्ती अज्झयणं-धर्ममनप्ति अपरनामक अध्ययन अदिजिउ-पढना मे मुछे सेयं श्रेयस्कारी रे ॥३॥ • टीका-'इमा' इत्यनेन 'विनीतविनेयाय करुणासमारचारुदयेन गुरुणा शास्त्रोपदेशः कर्तव्यः' इति सूचितम् । अन्यत्माग्मत् ॥३॥
तामेव पड्जीयनिकायां सूत्रकारः प्रदर्शयतितंजहा' इत्यादि । मूलम् तंजहा-पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सइकाइया, तसकाइया। पुढवी चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । आऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं। तेचित्तमतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं । वाऊ चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सस्थपरिणएणं । वणस्सई चित्तमंतमक्खाया अणेगजीवा पुढोसत्ता अन्नत्थ सत्थपरिणएणं ॥४॥
छाया-तद्यथा-पृथिवीकायिकाः (१), अप्रकायिकाः (२), तेजस्कायिकाः (३), वायुकायिकाः (४), वनस्पतिकायिकाः (५), त्रसकायिकाः (६) । पृथिवी चित्तवत्याल्पाता, अनेकाजीचा, पृथक्सचा, अन्यत्र शस्त्रपरिणताया । आप श्चित्तवत्य आख्याताः, अनेकजीवाः, पृथक्सत्त्वाः, अन्यत्र शस्त्रपरिणताभ्यः ।
इस पाठका व्याख्यान पहले किया जा चुका है। 'इमा' पदसे यह सूचित होता है कि करुणासागर गुरु महाराज विनीत शिष्यको शास्त्रका उपदेश अवश्य देवें ॥३॥ ___उस पड्जीवनिकायको सूत्रकार दिखाते हैं-'तंजहा' इत्यादि ।
मा पार्नु व्याभ्यान पडेल ४२पामा माथ्यु छे. इमा शपथी गेम સૂચિત થાય છે કે કરૂણાસાગર ગુરૂ મહારાજ વિનીત શિષ્યને શાસ્ત્રને ઉપદેશ ४३२ सापे. (3)
मे ५०पनियने सूत्रस२ वि छ-तंजहा- Uत्यादि.