________________
२८
श्रीदशवकालिकस्त्रे
शेपमयत्नपूर्वकोचैःस्वरेण सुस्पष्टोचारणं विधेयमस्ति न स्वव्यक्तध्वनिनेत्युपायान्तरेण मुखावरणस्य फर्जुमशक्यतयोक्तजीवविराधना परिहर्जुमशक्यैव । - अन्यच्च तत्रैव क्षमाश्रमणदाने गुरुनिदेशानन्तरम्-"अहोकायं, कायसंफासं" इत्यस्य व्याख्यायां तेनैव हरिभद्रसूरिणा व्याख्यातं, तथाहि__ "ततः शिप्यो नैपेधिक्यां भविश्य गुरुपादान्तिकम् , निधाय तत्र रजोहर-णम् , तत् (रजोहरणं) ललाटं च कराभ्यां संस्पृशन्निदं भणति-अधस्ताकायः अधःकाय: पादलक्षणस्तमधःकार्य प्रति कायेन-निजदेहेन संस्पर्शः कायसंस्पर्शस्त करोमि, एतच्चानुनानीते-"ति ।
तत्र संमिलितकरद्वयेन रजोहरण-ललाटयोः संस्पर्श सति ' अहोकायं, कायसंफासं' इत्यस्योचारणं मुखवत्रिकावन्धनं विना नोपपघते, हस्तेन मुखोपरि मुखवत्रिकास्थापन तदानीं न संभवति, इस्तद्वयस्यापि रजोहरणललाटसंस्पशेभतिबद्धत्वात् ।
अपि च-ज्ञाताधर्मकथासूत्रे चतुर्दशाध्ययनेविशेषप्रयत्नपूर्वक स्पष्ट उच्चारण करनेकीआवश्यकता है। अन्यक्तभाषासे संयोधन करना संभव नहीं है। इस प्रकार जब दूसरे उपायसे मुख नहीं ढंका जा सका तो उल्लिखित जीवोंकी विराधना अनिवार्य है। इसके सिवाय इसी क्षमाश्रमणदानमें गुरुकी आज्ञाके अनन्तर "अहोकायं कायसंफासं" इसका उच्चारण मुखवस्त्रिका बांधे विना नहीं हो सकता और हाथसे मुख पर मुखवत्रिकाधारण करना उस समय संभव नहीं है, क्योंकि दोनों हाथ रजोहरणको ग्रहण करके ललाटमें लगाये जाते हैं।
ज्ञाताधर्मकथागसूत्रके चौदहवें अध्ययनमें कहा है-"तएणं" इत्यादि। ઉચ્ચારણ કરવાની જરૂર છે. અવ્યકત ભાષાથી સંબોધન કરવાનો સંભવ નથી. એ રીતે જે બીજા ઉપાયથી મુખ નથી ઢાંકી શકાય તે ઉપર લખ્યા મુજબ જીવોની વિરાધના થયા વિના રહે નહિ. એ ઉપરાંત એ ક્ષમાશ્રમણદાનમાં सनी माज्ञानी पछी 'अहोकाय, कायसंफास' मेनुयार भुमश्रिमांध्या વિના થઈ શકતું નથી. અને એ સમયે હાથથી મુખવસ્ત્રિકા ધારણ કરવાનું સંભવિત નથી, કારણ કે બેઉ હાથ જેહરણને ગ્રહણ કરીને કપાળે અડાડવાના डाय.
ज्ञाताधयां। सूत्रना योहमा अध्ययनमा घुछ - तए णं त्या.