SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ 3 - - अध्ययन २ गा. ६ स्यक्तभोगाङ्गीकरणे सर्पदृष्टान्तः १३९ * • उक्तमर्थ दृष्टान्तेन स्फुटीकरोति-' पक्खंदे० ' इत्यादि, मूलम्-पक्खंदे जलियं जोइं, धूमकेउं दुरासयं । : नेच्छति वतयं भोत्तुं, कुले जाया अगंधणे ॥६॥ छाया-प्रस्कन्दन्ति ज्वलितं ज्योतिप, धूमकेतुं दुरासदम् । नेच्छन्ति वान्तं भोक्तुं, कुले जाता अगन्धने ॥६॥ सान्वयार्थः-- अगंधणे अगन्धननामक कुले कुलमें जाया उत्पन्न हुए (सर्प) जलियं जलती हुई धूमकेलं धुंआँ निकालती हुई (और) दुरासयं-असह्य नहीं सहने योग्य (ऐसी) जोइं अग्निमें पक्खंदे-प्रवेश कर जाते हैं,(किन्तु) वंतयं-उगले हुए विषको भोत्तुं भोगनेकी,नेच्छंति इच्छा नहीं करते । अर्थात् अगन्धन सर्प भी त्यागे हुएको फिर ग्रहण नहीं करना चाहते ॥६॥ टीका-गन्धना-गन्धनभेदेन भुजगा द्विविधास्तत्र गन्धनास्ते ये मन्त्रमयोगादिवशाइष्टप्रदेशे यान्तं विपं पुनभूपन्ति, तद्भिन्ना अगन्धनास्तत्कुलमगन्धनं तस्मिन्, कुले जाता: समुत्पन्नाः सर्पा इति शेपः, ज्वलितं-प्रदीप्तं धूमकेतुं धूमः केतु-विहं यस्य तं धूमध्वजमित्यर्थः, अत एव दुरासदम्-दुःखेनआसयतेधातूना__ मनेकार्थत्वात् सह्यते संवेद्यते इति वाऽर्थस्तं दुष्प्रवेशमिति यावत् , ज्योतिपम्.. अग्निम् मस्कन्दन्ति प्रविशन्ति, किन्वितिशेषः, वान्तम्-उद्गीण सन्त्यक्तमितियावत् इसी विषयको दृष्टान्तद्वारा स्पष्ट करते हैं- 'पक्खंदे' इत्यादि । सॉप दो प्रकारके होते है-(१) गन्धन और (२) अगन्धन, गन्धन सर्प उन्हें कहते हैं जो मन्त्रादिके बलसे विवश होकर काटेहुए स्थानसे उगले विषको फिर चूस लेते हैं। अगन्धन इनसे विपरीत होते हैं । उस अगन्धन कुलमें उत्पन्न हुए सॉपअगन्धन सर्प कहलाते हैं। वेसर्प या विषयने दृष्टान्त ॥ ५८ ४२ छे-पक्खंदे० धत्या. સાપ બે પ્રકારના થાય છે. (૧) ગંધન અને (૨) અગંધન. ગંધન સર્પ એ કહેવાય છે કે જે મંત્રાદિના બળથી વિવશ થઈને ખેલા સ્થાનમાં નાંખેલું ઝેર તેમાંથી પાછું ચૂસી લે છે. અગધન સર્પ તેથી વિપરીત-પ્રકારને હેય છે. એ અગંધન કુળમાં ઉત્પન્ન થએલે સાપ અગંધન સર્ષ કહેવાય છે. એ સર્પ
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy