________________
४२०
श्रीदत्रैकालिकसूत्रे
પ
मूलम् - पुरेकम्मेण हत्थे, दवीप भायणेण वा ।
७
૧૦
૧
दिंतियं पडिआइक्खे, न मै कप्पड़ तारिसं ॥३२॥
छाया --- पुरःकर्मणा हस्तेन, दर्या भाजनेन वा ।
ददतीं प्रत्याचक्षीत, तादृशं मे न कल्पते ॥३२॥. पुरःकर्म दोष कहते हैं
सान्वयार्थ :- पुरेकम्मेण = साधुके आने के पहले या सामने साधुके लिए सचित्त जलसे किया हुआ हस्तादिधावन पुरःकर्म कहलाता है, उस पुरःकर्मवाले हत्थे हायसे वीएस प्रकारकी कड़छी अथवा चमचासे वा अथवा भायणे = दूसरे चरतनसे (आहारादि) दितियं देती हुईको पडियाइक्खे = कहे कि तारिसं=इस प्रकारका आहार मे=मुझे न कप्पड़ नहीं कल्पता है ||३२||
टीका -- पुरःकर्मणा = पुरः = पूर्वम् अग्रतो वा कर्म क्रिया पुर:कर्म, तेन पुर:कर्मणा, लक्षणया पुरःकर्मयुक्तेनेत्यर्थः अस्य च हस्तादिभिस्त्रिभिः सम्बन्धः, हस्तेन= करेण, दखजाकया, भाजनेन=अमत्रेण वा ददतों प्रत्याचक्षीतेत्यादि पूर्ववत् ।
नन्वेवं गृहस्थानां पचन - पाचनादिक्रियामन्तरेणाऽऽहाराय संभव इति साध्यागमनात्माक् पचनादिक्रियाऽवश्यं कर्त्तव्या, तथा सति पुरः कर्मदोपदपितत्वेन
साधुके आने से पहले या सामने की जानेवाली क्रिया को पुरः कर्म कहते हैं। पुरःकर्मयुक्त हाथसे, कुडी (चमचा) से, अथवा वर्तनसे देनेवाली प्रति साधु कहें कि ऐसा आहार मुझे नहीं कल्पता है ।
प्रश्न- हे गुरुमहाराज ! गृहस्थ जवतक पचन-पाचन आदि क्रिया न करे तब तक आहार वन नहीं सकता है, अत एव मुनिके आगमन के पहले पचन - पाचन आदि क्रिया अवश्य करनी पडती है। ऐसा करने से वह आहार पुरः कर्मसे दूषित होगा तो भिक्षु कभी भिक्षा ग्रहण नहीं સાધુ આવતાની પહેલાં યા સાધુની સામે કરવામાં આાવતી ક્રિયાને પુરક કહે છે, પ્ર:કમ યુક્ત કડછીથી કે વાસણથી દેનારીની પ્રત્યે સાધુ કહે કે એવે આહાર મને કલ્પતે નથી.
પ્રશ્ન-૩ ગુરૂ મહારાજ ! ગૃહસ્થ જ્યાંસુધી પચન-પાચન આદિ ક્રિયા કરતા નથી, ત્યાંસુધી બહાર બની શકતા નથી, એટલે મુનિના આગમન પહેલાં પચનપાચનાદિ ક્રિયા જરૂર કરવી પડે છે. એમ કરવાથી એ આહાર પુર:કમથી દૂષિત થાય તા ભિક્ષુ કદાપિ ભિક્ષા ગ્રહણ કરી શકે નહિ. સાધુની સામે કરવામાં
V