________________
१५८
श्रीदर्शकालिक
•
परि=सर्वतोभावेन ज्ञाताः परिज्ञातोऽनर्थमूलमनुभाविताः प्रत्याख्यान परिव्रातो हेयत्वेन परित्यक्ता यैस्ते तथोक्ताः, त्रिगुप्ताः तिष्टभिर्मनोवाक्कायगुप्तिभिर्गुप्ताः, पट्स = पृथिव्यादिकायपट्केषु संयताः = सम्यय् यतनावन्तः- पड्जीवनिकायांपमर्दनविरता इत्यर्थः, पञ्च निग्रहणाः = पञ्च = प्रसंगात् पञ्चेन्द्रियाणि निगृहन्ति-शयन्तीति तथोक्ताः, धीराः = परीपाठोपसर्गादिषु धृतिमन्तः, निर्ग्रन्याः मुनयः, ऋजुदर्शिनः==ऋजु=अत्रक्रम् अकुटिलस्वभावं यथा स्यात्तथा द्रष्टुं शीलं येषां ते तथोक्ताः- सरलहृदया इत्यर्थः यद्वा अर्जते-उपार्जयति=सम्पादयत्यविचलमुखमिति ऋजुः = सम्यग्ररत्नत्रयलक्षणो मोक्षमार्गस्तं पश्यन्ति तच्छीला इति ऋजुदर्शिनः, मोक्षमार्गसाधका इत्यर्थः ॥ ११ ॥ ११ ॥
ܕ
४
3
९
मूलम्-आयावयंति गिम्हेसु, हेमंतेसु अाउडा ।
19
૧
वासासु पडिलीणा, संजया सुसमाहिया ||१२||
१ 'पञ्चास्त्रवपरिज्ञाताः ' अत्र आहिताग्न्यादित्वानिष्ठान्तस्य परनिपात: । २ ' पञ्चनिग्रहणाः अत्र नन्यादित्वात्कर्त्तरि ल्युः ॥
अविरति आदि भेदसे पांच प्रकारके हैं। उन आस्रवोंको ज्ञ परिज्ञासे अनथका कारण जानकर प्रत्याख्यान- परिज्ञासे त्यागते हैं । अर्थात् अनाचीर्णोका त्याग करनेवाले पाँच आस्रवोंसे विरत हो जाते हैं, मन वचन कायरूप तीन गुप्तियोंसे युक्त होते हैं, पृथिवी आदि पटकायकी यतन में सावधान रहते हैं, अर्थात् पड्जीवनिकायकी विरोधनासे रहित होते हैं, पांच इन्द्रियों का दमन करते हैं, परीपद और उपसर्ग सहने में दृढ़ ऐसे मुनि, सरल हृदय होते हैं, अथवा अविनाशी सुखको प्राप्त करनेवाले या मोक्षमार्गके साधक होते हैं ॥ ११ ॥
કરીને પાંચ પ્રકારના છે. એ આસવાને જ્ઞરિજ્ઞાથી અનર્થાના કારણરૂપ જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી સજે છે; અર્થાત્ અનાચી[ના ત્યાગ કરનારા પાંચ આસવાથી વિરત થઈ જાય છે, મન વચન કાચા-રૂપ ત્રણ સિંએથી યુકત થાય છે, પૃથિવી આદિ છ કાયની યતનામાં સાવધાન રહે છે, અર્થાત્ છ Mαનિકાયની વિાધનાથી રહિત થાય છે, પાંચ ઈંદ્રિયાનું મન કરે છે, પરીષહુ અને ઉપસર્ગ સહેવામાં દૃઢ એવા મુનિએ સરલાદય અને છે, અથવા અવિનાશી સુખને પ્રાપ્ત કરનારા યા માક્ષમાર્ગના સાધક અને છે. (૧૧).