________________
अध्ययन ३ गा. १५ अध्ययनपरिसमाप्ति
१९३ ": छाया-क्षपयित्वा पूर्वकर्माणि, संयमेन तपसा च । ' सिद्धिमार्गमनुप्राप्ताः-स्वायिणः परिनिर्वृताः ॥१५॥ इति ब्रवीमि ।
सान्वयार्थः-सिद्धिमग्गमणुप्पत्ता-मोक्षमार्गमें प्राप्त हुए ताइणो-पट्कायके रक्षक (मुनि) संजमेण संयमके द्वारा य और तवेण-तपके द्वारा पुवकम्माई-पहले बंधे हुए कर्मोंको खवित्ता खपा करके परिनिव्वुडे मुक्त होते हैं। त्ति वेमि-पूर्ववत् ॥ १५॥
इति तृतीयाध्ययनस्य सान्वयार्थः । ____टीका-सिद्धिः अविचलसुखनिप्पत्तिस्तस्या मार्गः=उपायो ज्ञानादिः सिद्धिमार्गस्तम् अनुमाप्ताः अनुगताः, त्रायिणः-पड्जीवनिकायत्राणपरायणान्तःकरणाः संयमेन सावधव्यापारविरतिलक्षणेन सप्तदशविधेन, च-तथा तपसा ऊनोदरतादिरूपेण द्वादशविधेन तपश्चरणेन पूर्वकर्माणि माग्भवोपार्जितज्ञानावरणीयाद्यष्ट. जो मुनि कर्म बाकी रहेनेसे देवलोकमें जाते हैं, वे भी देवलोकसम्बन्धी आयुष्यको भोग कर, वहांसे चव कर आर्य क्षेत्रमें मनुष्यजाति,
और सुकुलमें जन्म लेकर उसी भवमें सिद्धि प्राप्त करते हैं । इसी विषयको सूत्रकार आगेकी गाथामें कहते हैं-"खवित्ता०" इत्यादि । __ वे मुनि, मोक्षमार्गमें प्राप्त होकर सर्वसावद्यव्यापारके त्यागरूप सत्रह प्रकारके संयमसे, तथा अनशन ऊनोदर आदि बारह प्रकारके तपसे, पहले भवोंमें यांधे हुए ज्ञानवरण आदि आठ प्रकारके समस्त
જે મુનિ, કમ બાકી રહેવાને લીધે દેવલોકમાં જાય છે, તેઓ પણ દેવલોકસંબંધી આયુષ્યને ભેળવીને, ત્યાંથી ચવીને આર્યક્ષેત્રમાં મનુષ્યજાતિ અને સુકુળમાં જન્મ લઈને એજ ભવમાં સિદ્ધિ પ્રાપ્ત કરે છે. આ વિષયને સૂત્રકાર मानी गाथामा ४९ छे-खवित्ता त्याहि.
તે મુનિ, મે-માર્ગમાં પ્રવેશ કરીને સર્વસાવધ-વ્યાપારના ત્યાગરૂપ સત્તર પ્રકારના સંયમથી, તથા અનશન ઊભરી આદિ બાર પ્રકારના તપથી પહેલાંના ભવેમાં બાંધેલાં જ્ઞાનાવરણ આદિ આઠ પ્રકારના બધાં કર્મોને નાશ