________________
२८
33
32
अध्ययन ३ गा. ६ (५२) अनाचीर्णानि
१८१ मलम्-गिहिणो वेयावडियं, जाइयाजीववत्तिया ।
तत्तानिव्वुडभोइत्तं, आउरस्सरणाणि य ॥६॥ छाया-गृहिणो चैयारत्यं, जात्याजीवत्तिता (आजीववर्तिता) ___ तप्तानिवृतभोजित्व,-मातुरस्मरणानि च ॥ ६ ॥
सान्वयार्थः-(२८)गिहिणो गृहस्थकी वेयावडियं चैयावच्च करना, (२९) जाइया-जातिसे-अपनी ऊंची जाति बताकर आजीववत्तिया जीविकानिर्वाह करना, (३०) तत्तानिव्वुडभोइत्तं अग्निमें सिर्फ तपाया हुआ किन्तु शस्त्रसे अपरिणत-मिश्र भोजन करना, य और (३१) आउरस्सरणाणिबीमार होनेपर पूर्वमुक्त वस्तुका स्मरण करना ॥६॥
टीका-गृहिणः गृहस्थस्य, वैयारत्त्य गृहस्थायान्नाऽऽनयनप्रदानादि-लक्षणशुश्रूपाकरणम् (२८),
जात्या 'अहमेतादृशजातिविशिष्टः' इत्याद्याघोपणेन, उपलक्षणमिदं कुलादीनामपि, आजीवत्तिता-आजीवे जीविकायां वृत्तिः स्थितिर्यस्य तद्भावः, यद्वा 'आजीववर्तिता' इतिच्छाया, आजीवे जीविकायां वर्तितुं शीलं यस्यासौ आजीववर्ती तस्य भाव इति तदर्थः (२९),
तप्तानिवृतभोजित्वं तप्तं वहिनोप्णीकृतं च तत् अनिवृतं शस्त्रापरिणतं तप्तानिवृतम् अर्द्धपक्कमिति भावस्तद्भोक्तुं शीलमस्य तत्त्रम् , मिश्रान्नादिसेवनमित्यर्थः(३०)
आतुरस्मरणम्-आतुराः रोगादिग्रस्तास्तेपां स्मरणं तत्कर्तृकपूर्वोपभुक्त(२८) गृहस्थकी वैयावृत्य (सेवा-शुश्रूपा) करना। (२९) अपनी जाति या कुल आदि बताकर भिक्षा लेना। (३०) आधा पका आधा कच्चा अर्थात् मिश्र अन्न-पानी आदि लेना। (३१) रोग आदिकी अवस्थामें पहले सेवन किये हुए विपयोंका (२८) स्थनी वैयाकृत्य (सेवा-शुश्रया) ४२वी. (२८) पानी ति या गुण मतावान मिक्षा देवी. (૩૦) અધપાકાં-અધકાચાં અર્થાત્ મિશ્ર અન્નપાણી આદિ લેવાં. (૩૧) રેગાદિની અવસ્થામાં પહેલાં સેવેલાં વિષયેનું સ્મરણ કરવું અર્થાત