________________
१८०
(४) तीर्थङ्करानाभोऽपीत्यादयो दोषाः प्रसज्जन्ते, (२३), इति शय्यातरविचार: ।
श्रीदशवेकालिकसूत्रे
आसन्दी = वेत्रासनं, खद्दिका च (२४),
पर्य्यङ्कः=मञ्चविशेषः, स एव पर्यङ्ककः स्वार्थे कः । चकाराच्छिविका दोला-ताम्रयानादिग्रहणम् (२५),
गृहान्तरनिपञ्चा=गृहं गृहिनिकेतनं तस्याऽन्तरम् = अभ्यन्तरं मध्यमिति यावत्, तस्मिन् निपधा = निपदनम् उपवेशन मित्यर्थः, यद्यपि व्याकरणादौ निपीदन्त्यस्या' मिति विगृद्य 'निपधा = आपणः' इत्युक्तं तथाप्यत्र शास्त्रसङ्केतितत्वाtaaradोऽयं निपधाशब्दः (२६),
गात्रस्य - शरीरस्य उद्वर्त्तनानि=मलापनयनद्रव्येण समालेपनानि 'उबटन' इतिलोकप्रसिद्धानि, चकारादन्येषामपि शरीरसम्बन्धिनां संस्काराणां ग्रहणं बोद्धव्यम् (२७),
ry चारित्रघातादयो दोपाः सुस्पष्टा एव ॥ ५ ॥ ५ ॥
(४) इसके सिवाय तीर्थंकर भगवानने शय्यातर पिण्डको अकल्पनीय बताया है, इसलिए उनकी आज्ञाका भंग होगा, इत्यादि अनेक दोष आते हैं । इति शय्यातर- विचार समाप्त | (२४) आसन्दी - बेतकी बनी हुई छिद्रवाली कुर्सी पर बैठना । (२५) पर्यङ्क-एक प्रकारका पलंग, पालखी, डोला, तामजाम आदिका
ग्रहण करना ।
(२६) गृहान्तरनिषद्या - गृहस्थके घरमें बैठना ।
(२७) गात्रोद्वर्त्तन - शरीर पर उबटन आदि करना ||५||
(૪) એ ઉપરાંત તીર્થંકર ભગવાને શય્યાતર પિંડને અકલ્પનીય અતાન્યા છે, તે માટે એમની આજ્ઞાના ભંગ થશે, ઇત્યાદિ અનેક દોષો ઉત્પન્ન થાય છે. ઇતિ શય્યાતર-વિચાર સમાસ,
(૨૪) આસની—નેતરની બનાવેલી છિદ્રવાળી ખુરશી પર બેસવું (२५) पर्य- अमरनो पलंग, पालथी, डिडोणो, भ्यानो (२९) गृहान्तरनिवद्या - गृहस्थना धरमां मेसयुं. (२७) गात्रोद्वर्तन-शरीर पर सुगंधी पदार्थो योजना. (4)