________________
-
३८.
श्रीदभरकाशिस्त्रे मामे या-भयया नगरे, द्वितीय 'या' शब्दान् खेटकटादी, गोवराप्रगतम् गोवि चरण-यथायोग्य स्वरूपस्वापदणं गोचरः, अप्रा आयाफर्मादिदोपहिततया श्रेष्ठः, स घासों गोचरति गोयरामः, आर्पस्वाहिशेषणपूर्वनिपाताभाव, अग्रगोचर इत्यर्थः, तत्र गताम्यमानः गोयराग्रगतः अव्याशिमेन स्थिरेण मिक्षागतसफलदीपोपयोगयतेत्यर्थः, चेतसाचिन अनुद्विमा अलाभादिपरीपह जनितक्षोमरहितः, मन्दंशयास्यारया ईर्यापथं शोधयमित्यर्थः, चरेत् गच्छन् ।
'गोयरग्गगओ' इत्यनेन नवकोरिविशुद्धाहारों ग्रहीतन्य इति सूचितम् । 'अनविखण चेयमा' इत्पनेन चिताएँगेव मिशादिदिभवतीति ध्वनितम् । 'अणुविग्गो' इत्यतः परीपडसइनसामध्ये पोधिवम् ॥ २॥
गोचरीगमनप्रकारानाह-पुरओ' इत्यादि ।
वह भावमुनि पिण्ड-गवेपणाका समय होने पर ग्राम, नगर खेडा, कर्वट आदिमें यथायोग्य धोड़ा-थोडा निर्दोष आहार ग्रहण करता हुआ भिक्षाके समस्त दोपोंका उपयोग रखनेवाले अर्थात् अव्याक्षिप्त चित्तस अलाभ आदि परीपह जनित क्षोमसे रहित होकर ईर्यापथ शोधते हुए मन्दगतिसे चले।
'गोयरग्गगओ' पदसे यह सूचित हुआ है कि साधुको नवकोटिविशुद्ध आहार लेना चाहिए। 'अव्यक्वित्तेण चेयसा' इससे यह घोतित होता है कि चित्तकी स्थिरतासे ही भिक्षाकी शुद्धि निभ सकती है। 'अणुव्विग्गो' पदसे परीपह संहनेका सामर्थ्य प्रगट किया है ॥२॥ गोचरीके लिए गमनविधि बताते हैं-'पुरओ' इत्यादि ।
એ ભાવ મુનિ પિંડગવેવણને સમય થતાં ગ્રામ, નગર, ગામડું કરે આદિમાં યથાયોગ્ય ઘેડ ડે નિધિ આહાર ગ્રહણ કરતાં, ભિક્ષાના એવી દાને ઉપગ રાખવાવાળે અર્થાત અવ્યાક્ષિપ્ત-ચિત્તથી અલાભ આદિ પર પહથી ઉત્પન્ન થતા ભથી રહિત થઈને ઈર્યાપથ શોધતાં મંદ ગતિએ ચાલે.
गोयररगाओ शण्या सेभ सूशित युछ साधु नाटिमे पशु माहार मे. अन्धक्खित्तेण चेयसा मेथी म पट थाय छ रित्तन સ્થિરતાથી જ ભિક્ષાની શુદ્ધિ નભી શકે છે, કવિ શબ્દથી પરીષહ સહે વાનું સામર્થ્ય પ્રકટ કર્યું છે. (૨)
शायरी माटे मनविधि माछ-पुरो याह.