________________
___३८१
-
४
अध्ययन ५ उ. १ गा. ३-गोचर्या गमनविधिः मूलम्-पुरओ जुगमायाए, पेहमाणो महिं चरे ।
वजंतो वीयहरियाई, पाणे य दगमट्टियं ॥ ३ ॥ छाया-पुरतो युगमात्रया, प्रेक्षमाणो महीं चरेत् ।
वर्जयन् वीजहरितानि, प्राणांश्च दकमृत्तिकाम् ॥३॥ . गोचरी में चलने की विधि कहते हैं
सान्वयार्थ:-पुरओ-सामने जुगमायाए=धृसर प्रमाण दृष्टिसे महिपृथिवीको पेहमाणो देखता हुआ वीयहरियाई-बीज, हरी, पाणे-द्वीन्द्रियादिक पाणी य और दगमट्टियं सचित्त जल तथा सचित्त मिट्टीको वनंतोवर्जता हुआ चरे-चले ॥३॥
टीका-युगमात्रया-जूसरममाणया तत्पमाणप्रमृतयेत्यर्थः 'दृष्टये ति शेपः। वस्तुतस्तु 'कचिद्वितीयादेः' इति नियमादत्र द्वितीयार्थे पष्ठी, तेन 'जुगमायाए' इत्यस्य 'युगमात्रा-मिति च्छाया, तथाच-युगमात्रां-मोक्तार्थी स्वशरीरममितामिति भावः, महीं-भूमि मार्गभूमिमिति भावः, पुरतः स्वाग्रतः प्रेक्षमाणः सम्यगवलोकयन् वीजहरितानि पसिद्धानि, माणान् द्वीन्द्रियादिप्राणिनः, दकमृत्तिकां= सचित्तं जलं मृत्तिकां च वर्जयन्=परिहरन् चरेत् गच्छेत् ॥३॥ मूलम् ओवायं विसमं खाणू, विजलं परिवजए।
संकमण न गच्छिज्जा, विजमाणे परकमे ॥४॥ छाया-अवपातं विपमं स्थाणु, विजलं परिवर्जयेत् ।
संक्रमेण न गच्छेत, विद्यमाने पराक्रमे ॥४॥ सान्वयार्थः-परकमे दूसरे मार्गके विजमाणे होनेपर (साधु) ओवायं जिस मार्गमें गिर पड़नेकी शंका हो विसम-खड्डे आदिके कारण विकट हो खाणु काटे हुए धान्यके डंठलोंसे युक्त (और) विजलं कीचड़वाला हो उस
अपने शरीर प्रमाण रास्ता सामने भली भाँति अवलोकन करता हुआ, चीज, वनस्पतिकाय, दीन्द्रिय आदि प्राणी सचित्तजल और सचित्त मृत्तिकाको बचाता हुआ गमन करे ॥३॥
પિતાના શરીર પ્રમાણ રસ્તા સામે સારી રીતે અવકન કરતાં, બીજ, વનસ્પતિકાય, કીન્દ્રિયદિ પ્રાણ, સચિત્ત જળ અને સચિત્ત માટીને બચાવી सतां गमन २. (3)