________________
-
अध्ययन ४ सू. १७ (३)-तेजस्काययतना
२७९ शुद्धोदकम् आकाशात्पतितं स्वभावनिर्मलं सलिलम् । तथा उदकाई-जललिनं कायं वस्त्रं च । सस्निग्धम् स्निग्धमिति भावत्तान्तम्, स्नेहा लिग्घत्वमिति तद्यस्तेन सह वर्तमान तत्-विन्दुरहितमीपदादै कार्य वस्त्रं च, स्वयं न आमृशेत् आईपत् 'आडीपदर्थेऽभिव्याप्तौ सीमार्थे धातुयोगजे' इति कोशात् , मृशेत्-स्पृशेत् , न स्पर्शयुक्तं कुर्यादित्यर्थः। न संस्पृशेतन संभकर्षेण स्पृशेत् । नापीडयेत्, न प्रपीडयेत् । नाऽऽस्फोटयेत् , न प्रस्फोटयेत् । नाऽऽत्तापयेत्, न प्रतापयेत् । शेपं सुगमम् । एषु ('आमृशेत् संस्पृशेत्' इत्यादिपु) सर्वत्र धात्वर्थाऽविशेषेऽप्युपसर्ग(आ. सं. म.). कृतवाच्यचैलक्षण्यान पौनरुक्त्यदोपावसर इति बोध्यम् ॥२॥१६॥
सम्पति तेजस्काययतनामाह-से भिक्खू वा' इत्यादि ।
मूलम्-से भिक्खू वा भिक्खुणी वा संजय-विरय-पडिहय-पञ्चक्खाय-पावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा; से अगणिवा इंगालं वा मुम्मुरं वा अचिं वा जालं वा अलायं वा सुद्धागणिं वा उकं वा न उंजेजा न घना न भिदेजा न उज्जालेजा न पज्जालेजा न निघावेजा, अन्नं आदिके अंकुरोंपर जमनेवाले जलबिन्दु), वर्षाका निर्मल जल, इन सबको, तथा जलसे यहुत गीला या थोड़ा गीला शरीर या वस्त्र, इन सबको स्वयं एक बार स्पर्श न करे, बार-बार स्पर्श न करे, वनको एकवार न निचोड़े, बार-बार न निचोड़े, न एकयार झटके, न बार-बार झटके, न एकपार धूप में सुखावे, न बार-बार सुखावे, न ये सब क्रियाएँ दूसरेसे करावे, न करते हुएको भला जाने, शेप सुगम है ॥२॥१६॥ ___ अग्निकायकी यतना कहते हैं-से भिक्खू वा०' इत्यादि। જળ એ સર્વને, તથા જળથી બહુ લીલું અથવા ડું લીલું શરીર થા વસ્ત્ર, એ સર્વને સ્વયં એકવાર સ્પર્શ નહિ કરું, વારંવાર સ્પર્શ નહિ કરું, વસ્ત્રને એકવાર નહિ નીચેવું, વારંવાર નહિ નીચોવું, એકવાર નહિ ઝાટકું, વારંવાર નહિ ઝાટકું, એકવાર તડકામાં નહિ સુકાવું, વારંવાર નહિ સુકાવું, નહિ એ બધી ક્રિયાઓ બીજા પાસે કરાવું, અને કરનારને નહિ ભલે જાણું. શેષ ભાગ सोईसी . (२) (१६)
मनायनी यतना छे-से भिक्खू वा० याkि.
-
-
-