________________
૧૪.
૧૫
२२
अध्ययन ५ उ. १ गा. ७६-७७-पानग्रहणविधिः
"तिलतंडुल-उसणोदय, चणोदय-तुसोदय-अविद्धत्यं ।। अण्णं तहाविहं वा, अपरिणदं णेव गेण्हिज्जा ॥४७३॥” इति । इति गाथार्थः ॥७॥
तहि कीदृशं पानं गृहीयात् ? इत्यत आह-जं जाणेज' इत्यादि, 'अजीवं' इत्यादि । मूलम्-जं जाणेज चिराधोयं, मईए दसणेण वा।
पडिपुच्छिऊण सुच्चा वा, जं च निस्संकियं भवे ॥७६॥
अजीब परिणयं नञ्चा, पडिगाहिज्ज संजए। ૧૯ ૨૦ ૨૧ ૨૨ ૨૩
अह संकियं भविजा, आसाइत्ताण रोयए ॥७७॥ छाया-~~-यजानीयाचिराद्धोतं, मत्या दर्शनेन वा ।
मतिपृच्छय श्रुत्वा वा, यच निश्शङ्कितं भवेत् ॥७६|| अजीवं परिणतं ज्ञात्वा, प्रतिगृह्णीयात्संयतः।
अथ शङ्कितं भवेत, आस्वाद्य रोचयेत् ।।७७॥ सान्वयार्थः-मईए-बुद्धिसे वा-अथवा दसणेण देखनेसे पडिपुच्छिऊण:छाया-१ तिलतण्डुलोप्णोदकं चणकोदकं तुपोदकम् अविध्वस्तम् ।
अन्यत् तथाविधं वा, अपरिणतं नैव गृह्णीयात् ॥४७३॥ "तिलोदक, तन्दुलोदक, उष्णोदक, चनेका पानी, तुपका पानी, तथा इस प्रकारका और भी जल यदि अविश्वस्त (सचित्त) हो और शस्त्रपरिणत न हो तो ग्रहण नहीं करना चाहिए अर्थात् शस्त्रपरिणत हो तो लेना कल्पता है॥१॥" (मूलाचार गा. (४७३) ॥७५ ॥
कैसा धोवन ग्रहण करना चाहिए ? सो बताते हैं-'जं जाणेज्ज' इत्यादि, 'अजीचं' इत्यादि।
"dिents, digars, Guptax, यथानु पाणी, तुपर्नु पाथी, तथा से પ્રકારનું બીજું પણ જળ જે અવિશ્વસ્ત (સચિત ) હાય અને શસ્ત્રપરિણત ન હોય તે ગ્રહણ કરવું ન જોઈએ અથત શસ્ત્રપરિણત હોય તે લેવું ક૯પે છે. (भूतासार 1. ४७3) (७५)
युं धाप अधु ४२वु ? ते तावे छ:-जं जाणेज० प्रत्याहि, तया अजीव Vत्यादि