SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ ૧૪. ૧૫ २२ अध्ययन ५ उ. १ गा. ७६-७७-पानग्रहणविधिः "तिलतंडुल-उसणोदय, चणोदय-तुसोदय-अविद्धत्यं ।। अण्णं तहाविहं वा, अपरिणदं णेव गेण्हिज्जा ॥४७३॥” इति । इति गाथार्थः ॥७॥ तहि कीदृशं पानं गृहीयात् ? इत्यत आह-जं जाणेज' इत्यादि, 'अजीवं' इत्यादि । मूलम्-जं जाणेज चिराधोयं, मईए दसणेण वा। पडिपुच्छिऊण सुच्चा वा, जं च निस्संकियं भवे ॥७६॥ अजीब परिणयं नञ्चा, पडिगाहिज्ज संजए। ૧૯ ૨૦ ૨૧ ૨૨ ૨૩ अह संकियं भविजा, आसाइत्ताण रोयए ॥७७॥ छाया-~~-यजानीयाचिराद्धोतं, मत्या दर्शनेन वा । मतिपृच्छय श्रुत्वा वा, यच निश्शङ्कितं भवेत् ॥७६|| अजीवं परिणतं ज्ञात्वा, प्रतिगृह्णीयात्संयतः। अथ शङ्कितं भवेत, आस्वाद्य रोचयेत् ।।७७॥ सान्वयार्थः-मईए-बुद्धिसे वा-अथवा दसणेण देखनेसे पडिपुच्छिऊण:छाया-१ तिलतण्डुलोप्णोदकं चणकोदकं तुपोदकम् अविध्वस्तम् । अन्यत् तथाविधं वा, अपरिणतं नैव गृह्णीयात् ॥४७३॥ "तिलोदक, तन्दुलोदक, उष्णोदक, चनेका पानी, तुपका पानी, तथा इस प्रकारका और भी जल यदि अविश्वस्त (सचित्त) हो और शस्त्रपरिणत न हो तो ग्रहण नहीं करना चाहिए अर्थात् शस्त्रपरिणत हो तो लेना कल्पता है॥१॥" (मूलाचार गा. (४७३) ॥७५ ॥ कैसा धोवन ग्रहण करना चाहिए ? सो बताते हैं-'जं जाणेज्ज' इत्यादि, 'अजीचं' इत्यादि। "dिents, digars, Guptax, यथानु पाणी, तुपर्नु पाथी, तथा से પ્રકારનું બીજું પણ જળ જે અવિશ્વસ્ત (સચિત ) હાય અને શસ્ત્રપરિણત ન હોય તે ગ્રહણ કરવું ન જોઈએ અથત શસ્ત્રપરિણત હોય તે લેવું ક૯પે છે. (भूतासार 1. ४७3) (७५) युं धाप अधु ४२वु ? ते तावे छ:-जं जाणेज० प्रत्याहि, तया अजीव Vत्यादि
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy