________________
__ अध्ययन १ गा. १ तपःस्वरूपम्
तपः तपातपति-ज्ञानावरणीयाधष्टविधं कर्म दहतीति तपः, वतु वायाभ्यन्तरभेदाद्विधा, तत्र वाद्य तपः पविधम् , वथा चोक्तम्-~
"अणसणमूणोयरिया, भिक्खायरिया य रसपरिचाओ।
कायकिलेसो संलीणया य यज्झो तवो होइ ॥ १ ॥” इति । छाया-" अनशनमूनोदरिका, भिक्षाचर्या च रसपरित्यागः ।
कायक्लेशः संलीनता च, वाद्यं तपो भवति ॥१॥" (१) अनशन चतुर्थमक्तादिपाण्मासिकान्तं यावज्जीवनं वाऽशेपाहारपरिहारः ।
तप । जिससे ज्ञानावरणीय आदि आठ कर्म भस्म हो जावें उसे तप कहते है। वह दो प्रकारका है-(१) बाह्य और (२) आभ्यन्तर । पाए तप छह प्रकारका है___ (१) अनशन, (२) ऊनादरी, (३) भिक्षाचर्या, (४) रसपरित्याग, (५) कायक्लेश, (६) संलीनता ।
(१) अनशनम् इहलोक परलोक सम्बन्धी कामनारहित चतुर्थभक्त, पष्टभक्त, अष्टमभक्त आदि छहमासी तप पर्यन्त, अथवा यावजीवन संपूर्ण आहारका परित्याग करना अनशन तप कहलाता है।
MP
त५. જેથી જ્ઞાનાવરણીય આદિ આઠ કર્મ ભસ્મીભૂત થઈ જાય તેને તપ કહે છે. ત૫ બે પ્રકાર છે. (૧) બાહ્ય અને (૨) આત્યંતર બાહા તપ છ પ્રકારને
-(१) मनन, () नारी, (3) लिक्षाया, (४) सपरित्यार, (५) ४५४३श, (६) संसानt
(૧) અનશન–ઈહલોક પરલોક સંબંધી કામના રહિતપણે, ચતુર્થ ભક્ત, ધષ્ઠ ભક્ત, અષ્ટમ ભક્ત (સળંગ એક ઉપવાસ, બે ઉપવાસ, ત્રણ ઉપવાસ) આદિ છ માસી ત૫ સુધી અથવા જીવનપર્યત સંપૂર્ણ આહારનો પરિત્યાગ કર से मनधन-त५ उपाय छ,