________________
श्रीदशनैकालिकसूत्रे
४००
गृहस्थानां संक्लेशसंभवात् । नन्वेवं तर्हि कुत्र मविशेत्तदाह- चियचं प्रीतिमत् मतीतिमद्वा कुलं मविशेत् ॥१७॥
४
૫
९
मूलम् - साणीपावारपिहियं, अप्पणा नवपंगुरे ।
७
3
कवाडं नोपपुलिजा, उग्गहं सि अजाइया ॥१८॥
छाया - शाणी मावारपिहितम् आत्मना नाऽपहृणुयात् । कपाटं नो मणुदेत्, अवग्रहं तस्याऽयाचित्वा ॥ १८॥ सान्वयार्थः - सि (से) उस गृहस्वामी की उग्गहं= आता अजाइया = लिये बिना साणीपावारपिहियं = सन आदिके बने हुए परदेसे ढके हुए घरको अप्पणा= साधु खुद नावपंगुरे नहीं खोले, (तथा) कवाडं-किवाडको भी नोपपुल्लिज्जा नहीं उघाड़े, तात्पर्य यह है कि गृहस्वामीको पूछकर ही उघाड़ना चाहिए ||१८||
टीका 'साणीपावार०' इत्यादि । तस्य गृहस्वामिनः अवग्रहं निदेशम्, अयाचित्वा = अगृहीत्वा आज्ञामन्तरेणेत्यर्थः, शाणीमावार पिडितं - शाणी - शणवल्कलनिर्मितजवनिका, मावार:=ऊर्णादिरचितकम्बलादिस्ताभ्यां पिहितम् = आवृतम्, यद्वा शणीमावारेणशणरचितपरदया' स्थगितं ' द्वार' - मितिशेषः, आत्मना स्वयम् न अपवृणुयात् = नापसारयेत् । तथा कपाटम्=अररम् 'किवाडे' ति भाषाप्रसिद्धं नो प्रणुदेदन प्रेरयेत् नोद्वाटयेदित्यर्थः, तदुद्घाटनस्य स्नानभोजनादिसमासक्तानां
१ परदा - परान् = परपुरुषान् दर्शनादानेन यति खण्डयतीति परदा । दूसरोंका साधुपरसे भी विश्वास हट जाता है। साधु उस घर में प्रवेश करे जिसमें प्रवेश करनेसे गृहस्थको प्रीति और विश्वास हो ॥१७॥ 'साणीपावर' इत्यादि । गृहस्वामीकी आज्ञा लिये विना हर या कम्बल आदि किसी वस्तुसे ढंके हुए या सनके परदासे बंद द्वारको तथा किवाडको स्वयं न खोले, क्योंकि ऐसा करना स्नानादि હડી જાય છે. સાધુ એ ઘરમાં પ્રવેશ કરે કે જેમાં પ્રવેશ કરવાથી ગૃહસ્થને प्रीति भने विश्वास पत्रे. (१७)
સાપાવાર॰ ઇત્યાદિ. ગૃહસ્વામીની આજ્ઞા લીધા વિના ટાટ ચા કાંખળી આાદિ કઈ વસ્તુથી ઢાંકેલું યા સણુના પડદાી અંધ કરેલું એવું દ્વાર તથા કમાડ, સાધુ પોતે ન ખેલે; કારણ એમ કરવું એ સ્નાનાદિ કરતી શ્રી દિને