SearchBrowseAboutContactDonate
Page Preview
Page 575
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. १ गा. ४०-४१आहारग्रहणविवेकः तं तु-तो वह भत्तपाणं आहार-पानी संजयाणं-साधुओंके लिए अक्रप्पियंअकल्पनीय भवे-होता है, (अतः) दितियं देनेवालीसे (साधु)पडियाक्खे-कहे कि तारिसं-इस प्रकारका आहारादि मे मुझे न कप्पइ-नहीं कल्पता है।४०४१॥ टीका-'सिया य०' 'तं भवे' इत्यादि । -पुनः उत्थिताब्दण्डवत्समवस्थिता, . कालमासिनी कालमासशब्देनात्र प्रसवकालमासो गृह्यते, स च सप्तमासादारभ्य सार्द्धसप्तरात्राधिकं नवमासं यावत् , तद्वती-प्राप्तमसवयोग्यसमयेत्यर्थः, गुर्विणीगर्भवती, स्यात्-कदाचित् , श्रमणार्थ- साधुनिमित्तं-साथवे दातुमित्यर्थः, निपीदे= उपविशेत् , वा अथवा, निपण्णा-उपविष्टा पुनरुत्तिष्ठेत् , तदा तत्-तया दीयमानं भक्त-पानं तु संयतानां-संयमवताम् अकल्पिक(ताम् अग्राह्यम् , अतो ददती मत्याचक्षीतेत्यादि पूर्ववत् । सर्व वाक्यं साधारणं भवती'-तिन्यायेन उत्थिता यदि दातुमुपविशेदेव, सियाय०' इत्यादि तं भवे०' इत्यादि च । प्रसव-काल-भासवाली अर्थात् सात महीनेसे आरम्भ करके साढ़े सात रात सहित नववे महीने तक, अर्थात् सातवें महीनेके बाद प्रसव होनेतकके समयवाली स्त्री, यदि खड़ी हुई हो और साधुको भिक्षा देने के लिये बैठे, अथवा धैठी हुई हो किन्तु भिक्षा देने के लिये उठे तो उसके द्वारा दिया जानेवाला आहार, संयमियोंके लिये कल्प्य नहीं है, अतः देनेवाली (स्त्री) से कहे कि 'ऐसा आहार हमें कल्पता नहीं है।' सब वाक्य, 'सावधारण अर्थात निश्चय करानेवाले होते हैं। इस न्यायके बलसे यहाँ पर यह तात्पर्य निकलता है कि यदि देनेवाली बैठी हो और खड़ी होकरके ही आहार देवे, याखडी हो किन्तु बैठ करके ही सिया २० या तं भवे. त्याहि. अस२७७-भासपाणी अर्थात् सातमा મહીનાથી આરંભીને સાડા સાત રાત સહિત નવમા મહીના સુધી, એટલે કે સાતમા મહિના પછી પ્રસવ થાય ત્યાંસુધીના સમયવાળી સ્ત્રી જે ઊભી હોય અને સાધુને ભિક્ષા આપવાને માટે બેસે, અથવા બેઠી હોય પરંતુ ભિક્ષા આપવાને માટે ઉઠે તે તેણે આપેલે આહાર સંયમીઓને માટે કપનીય નથી, દેનારી સ્ત્રીને કહેવું કે એ આહાર મને કલ્પત નથી.” બધાં વાકયે સાવધારણ અર્થાત નિશ્ચય કરાવવાવાળાં હોય છે એ ન્યાયાનુસાર અહીં એ તાત્પર્ય નીકળે છે કે જે આપનારી બેઠી હેય અને ઊભી થઈને જ આહાર આપે થા ઉભી ડેય પરતું બેસીને જ આહાર આપે તે એ
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy