________________
४५२
भीदनौकालिकाने सान्चयार्थ:-से-उस आहारादिकी उग्गम उत्पत्ति पुच्छिज्जा-पूछ कि-(यह अशनादि) फस्सहा-किसके लिए चा और केण=किसने कडंबनाया है ?, फिर सुचापृहस्थके मुख से भशनादिकी उत्पति सुनकर (यदि वह) निस्संकियं भौशिक आदि शहारहित य और सुद्ध-निर्दोष हो तो संजए-साधु पडिगाहिज्ज-ग्रहण कर लेवे ॥५६॥
टीका-'उग्गम' इत्यादि । फस्यार्थ किंनिमित्तम , केन वा का कृतंनिप्पादितम् , अन्नादी 'विशुदमविशुद्धं वेति संशये निराकरणाय तस्य संशयितस्यानादेः उद्गमम् उद्गमनमुद्गमस्तम् उत्पत्तिमित्यर्थः, पृच्छेत् भतिवचनन ज्ञातुमिच्छेत् , श्रुत्वा प्रतिवचन'-मिविशेषः, संयतः शङ्किताऽऽहारग्रहणभीरुः साधुः, निःशङ्कित दोपशङ्कावर्जितम् अत एव शुद्ध-निरवधं प्रतिगृहीयात्-निरवचत्वेन निश्चये सतीति भावः ॥ ५६ ॥ मूलम्-असणं पाणगं वावि, खाइमं साइमं तहा ।
पुप्फेसु होज उम्मीसं, वीएसु हरिएसु वा ॥५७॥ ૧૪ ૧૯ ૧૫ ૧૬ ૧૭ तं भवे भत्त-पाणं तु, संजयाण अकप्पियं ।
૨૪ ૨૩ ૨૫ ૨૨, दितियं पडियाइक्वे, न मे कप्पइ तारिसं ॥५॥ छाया-अशनं पानकं वापि, खाचं स्वायं तथा ।
पुप्पैर्भवेदुन्मिथ, वीजैईरिता ॥५७।। तद्भवेद्भक्त-पानं तु, संयतानामकल्पिक(त)म् ।
ददती प्रत्याचक्षीत, न मे कल्पते तादृशम् ॥५८॥ 'उग्गमं०' इत्यादि । 'आहार अशुद्ध है या विशुद्ध है' इस प्रकारका सन्देह होने पर साधु, ऐसा पूछ लेवें कि यह आहार, किसके लिय बनाया गया है और किसने बनाया है, इसका उत्तर सुन कर निरः वद्यताका निश्चय करके निःशंकित अत एव निरवद्य आहार हो तो साधु, ग्रहण करें ॥५६॥
STનં. ઈત્યાદિ. “આહાર અશુદ્ધ છે કે વિશદ્ધ છે” એ પ્રકારને સદેહ પડતાં સાધુ એવું પૂછી લે કે આહાર કેને માટે બનાવેલ છે અને તેણે બનાવ્યા છે ?, એને ઉત્તર સાંભળીને નિરવઘતાને નિશ્ચય કરીને નિઃશંક્તિ, એટલે નિરવદ્ય આહાર હોય તો સાધુ ગ્રહણ કરે. (૫૬)