________________
५१६
श्रीदशवेकालिकसूत्रे
फिर ठंडा होया हुआ विग्रई = पानी तिलपि = तिलकुट्टा पपिनार्ग= सरसोंकी खल (ये) आमगं=सचित्त हो तो परिवज्जए=बरजे ||२२||
टीका - 'तव' इत्यादि । तथैव तेनैव प्रकारेण ताण्डुले = तण्डुलसम्बन्धि पिष्टं= चूर्णम्, उपलक्षणमेतद्बोधूमादेरपि वा = अथवा तप्तनिर्वृतं = पूर्वे व पान [त शीतलं यत्तत्तथोक्तम्, उष्णोदकं यदा शैत्यापनं ततः कालादारभ्य ग्रीष्मे यमपञ्चका शीतकाले यामचतुष्यात्परं वर्षाकाले च महरत्रयानन्तरं सचितं जायते | अत्रेयं सङ्ग्रहगाथा -
"जम्मि समयम्मि उहो, दगं च सीयं भवे तओ पच्छा । पंच-च-तिय- जामा, गिम्हे हेमंत पाऊसे ॥ १ ॥” इति ॥
चिकटं =समयपरिभाषया सलिलं, तिलपिष्टं तिलकुटं प्रसिद्धं, पूतिपिण्याॐ= सर्पपकल्कम् आमकं=सचित्तं परिवर्जयेत् ॥ २२ ॥
१ छाया - " यस्मिन् समये उष्णोदकं च शीतं भवेत्ततः पश्चात् । पञ्चचतुस्त्रिकयामाः, ग्रीष्मे हेमन्त प्रावृपः ॥ १ ॥
'तहेव' इत्यादि । इसी प्रकार तत्कालका पीसा हुआ चावल गेहूँ आदिका आटा तथा पहले अचित्त होने पर भी कालकी मर्यादा व्यतीत होने पर पुनः सचित्त हुआ जल, तुरतका बना हुआ तिलकुट, तत्कालकी सरसों आदिकी खली, इन सचित्त वस्तुओंको ग्रहण न करे । गर्म पानी के अचिन्त रहनेकी मर्यादा ठंढा होजाने पर ग्रीष्म ऋतुमें पांच पहर, शीतकाल में चार पहर और वर्षाकालमें तीन पहरकी होती है, उसके बाद वह (जल) सचित्त होजाता है । इस विषयमें एक संग्रह गाथा है जो संस्कृत टीकामें लिखी गई है | २२ ॥
તદ્દેશ્ર્વ॰ ઇત્યાદિ. એ જ પ્રમાણે તત્કાળને દળેલે ચાખા ઘઉં દિને આટે, તથા પહેલાં ચિત્ત હૈાવા છતાં પણ કાળની મર્યાદા વ્યતીત થતાં પુનઃ સચિત્ત થએલું જળ, તુરતને બનાવેલે વલકુ±, તુરતની સરસવ આદિની ખેાળ એ સચિત્ત વસ્તુઓને પણ ગ્રહણ ન કરે. ગરમ પાણી અચિત્ત રહેવાની મર્યાદાઠંડુ થઈ ગયા પછી શ્રીષ્મ ઋતુમાં પાંચ પહેાર, શીયાળામાં ચાર વર્ષાઋતુમાં ત્રણ પહેરની હોય છે, ત્યારબાદ એ જળ સચિત્ત મની એ વિષયમાં એક સબ્રઢગાથા છે તે સંસ્કૃત ટીકામાં લખી છે. (૨૨)
પહેાર અને लय छे.