SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा. २३-२४-सचित्ताहारनिषेधः मूलम् -कविलु माउलिंग च, मूलगं मूलगत्तियं । आम असत्थपरिणयं, मणसावि न पत्थए ॥ २३ ॥ छाया-कपित्यं मातुलिङ्गं च, मूलकं मूलकर्तिकाम् । आमम् अशस्त्रपरिणत, मनसाऽपि न प्रार्थयेत् ॥ २३ ॥ सान्वयार्थ :-कविटुं कैथ कविठ माउलिंग-विजौरा मूलगं-मूला च और मूलगत्तियन्मूलेके कन्दका टुकड़ा आमं-कचा असत्यपरिणयं-स्वकाय परकाय आदि शस्त्रसे परिणत न हुआ हो तो उसे मणसावि-मनसे भी न पत्थए-- न चाहे ॥२३॥ टीका-'कविर्ट' इत्यादि। कपित्थं 'कैथ कविठ' इति भापायां, मातुलिङ्ग-धीजपूरकं 'विजौरा नींबू' इति भापायां, मूलक-सपत्रं, मूलकत्र्तिकां भूलककन्दखण्डम्, आमम् अपकम् , अशस्त्रपरिणतम् अलब्धस्वपरकायादिशस्त्रयोगं मनसाऽपि न प्रार्थयेट-एतद्विपयिणीमिच्छामपि न कुर्यादित्यर्थः। 'आमम्' इत्यस्य 'अशस्त्रपरिणतम्' इत्यस्य च लिङ्गविपरिणामेन 'मूलकतिका'-मित्यत्र सम्बन्धः । मूलकस्याऽनन्तकायत्वात् शस्त्रपरिणतिर्दुष्करेति बोधयितुमेकार्थकस्याऽऽमादिशब्दद्वयस्योपादानम् ॥ २३॥ . मूलम्-तहेव फलमंथूणि, वीयमथूणि जाणिय। विहेलगं पियालं च, आमगं परिवजए ॥ २४ ॥ छाया-तथैव फलमन्थन् वीजमन्यून ज्ञात्वा । विभीतक पियालं च, आमक परिवर्जयेत् ॥ २४ ॥ 'कवि' इत्यादि । कैथ (कविठ) विजौरा नीबू, मूला और मूलेके खण्ड यदि अचित्त-शस्त्रपरिणत न हों तो इन्हें ग्रहण करनेकी इच्छा भी नहीं करनी चाहिए। मूला अनन्तकाय है, अतः उसका शस्त्रपरिणत होना कठिन है इसीसे यहां एक अर्थवाले 'आमक' और 'अशस्त्रपरिणत' ये दो शब्द दिये हैं ॥ २३ ॥ कविट्ट-त्याहो मान-दीशु, भूप अने भूाना ४४१ ने ચત્ત-શસ્ત્રપરિણત ન હોય તે તે ગ્રહણ કરવાની ઈચ્છા પણ ન કરવી જોઈએ. મૂળે અનંતકાય છે એટલે એ શસ્ત્રપરિણત B કઠિન છે, તેથી અહીં એક मर्थ वा माम' भने 'शख-परित' मेवा मे शण्ही भाचमा छे. (२३)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy