SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ५ उ. २ गा. २१-२२-सचित्ताहार-पाननिषेधः - मूलम्-तहा कोलमणुस्सिन्नं, वेलुयं कासवनालियं । तिलपप्पडगं नीम, आमगं परिवज्जए ॥ २१ ॥ छाया-तथा कोलमनुत्स्विन्नं, वेणुकं काश्यपनालिकाम् । तिलपर्पटकं नीपम् , आमकं परिवर्जयेत् ।। २१ ॥ - सानयार्थः-तहा-उसी प्रकार अणुस्सिन्न-विना उबाले हुए कोलंबेर तथा वेलुयं-केर या वांसकी कोंपल कासवनालियं-श्रीपर्णीका फल तिलपप्पडगं तिलपापड़ी नीम कदम्बका फल (ये सब यदि) आमगं-सचित्त हो तो उन्हें परिवज्जएवजे ॥२२॥ टीका-'तहा' इत्यादि । तथा तद्वत् अनुत्स्विन्न सलिलानलसंयोगेनाऽनुकालितम् – अथितमित्यर्थः, कोलं-बदरीफलम्, आमकम् अशस्त्रोपहतम् , अस्य वेणुकादौ सर्वत्र सम्बन्धः, वेणुकंबंशकरीरं वंशाङ्कुरमित्यर्थः, काश्यपनालिकां श्रीपर्णीफलम्, अत्र - 'आमग'-मित्यस्य लिङ्गविपरिणामेनान्वयः। तिलपर्पटकं प्रसिद्धमेव, नीपं कदम्बफलं परिवर्जयेत् ।। २१ ॥ ___ मूलम्-तहेव चाउलं पिटं, वियडं वा तत्तनिव्वुडं । तिल-पिटं पूइ-पिन्नागं, आमगं परिवजए ॥२२॥ छाया-तथैव ताण्डुलं पिष्टं, विकटं वा तप्तनितम् । . तिलपिष्टं पूतिपिण्याकम् , आमकं परिवर्जयेत् ।। २२ ।। सान्वयार्थः-तहेव-उसी प्रकार चाउलं पिहुंचाँवलोंका आटा तथा और भी किसी तरहका आटा वा अथवा तत्तनिव्वुडं पहले गर्म किया हुआ किन्तु १ 'नोम' इत्यत्र 'नीपाऽऽपीठे मोवा' (मा. ८1१।२३४) इति प्राकृतमूत्रेण पस्य मः। 'तहा कोल.' इत्यादि । इसी प्रकार जल और अग्निमें नहीं उबाले हुए वेर, सचित्त बाँसके अंकर तथा काश्यपनालिका (गंभारीफल) तिलपापडी और कदम्बके फल ये सब यदि सचित्त हों तो इनका लाग करे-ग्रहण न करे ॥२१॥ ___ तहा कोल. त्या प्रमाणे ४७ मन ममिमा न8 Bidaiमार, સચિત્ત વાંસના અંકુર તથા કશ્યપનાલિકા (રંભારી ફળ), તલપાપડી અને કદનાં ફળ જે સચિત્ત હોય તે એને ત્યાગ કરવ-પ્રહણ કરવાં નહિ. (૨૧).
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy