SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ मू. १५ (१) पृथिवीकाययतना २७५ रेकान्तस्थानस्थितोऽद्वितीयः, भावतो रागद्वेपरहितो वा, परिपद्गतः परिसमन्ततः सीदन्ति गच्छन्ति गत्वा संहता भवन्ति जना अस्यामिति परिप-सभा, तां गतः परिपद्तः साचादिसङ्घस्थित इत्यर्थः, मुप्ता स्वाध्यायादिजनितश्रमापनोदाथै रजनीमध्यमयामयुगलमात्रं निद्रितः, जाग्रत्-इन्द्रियादिकरणकविषयज्ञानयोग्यावा प्राप्त निद्राविमुक्तो भवेत् । एवंविधो भिक्षुर्वक्ष्यमाणरीत्या दुष्कृत्यं न करोतीतिप्रदर्श्यते-'से'इति,सः-भिक्षुःपृथिवीं-खनिसमुद्भतमृत्तिकारूपाम् ,भित्ति सरित्तीरमृत्तिकाम् , शिलां विशालपापाणलक्षणाम् , लेटु पिण्डात्मकमृत्खण्डम् , सरजस्कं-सचित्तरजोऽवगुण्ठितम् , कार्य-शरीरम् , वस्त्रं-चोलपट्टप्रमुखं च, पात्रादीनामप्युलक्षणमेतत् , एतेषु अन्यतमं किमपि वस्तु हस्तेन करेण, पादेन चरणेन, काप्ठेन-खदिरादिदारुखण्डेन, किलिओन-वंशादिकश्चिकया, अङ्गल्या करचरणावयवविशेषेण, शलाकया-लोहादिरचितया, शलाकाहस्तेन पुञ्जीकृतशलाकाभिर्वा नाऽऽलिखे-सकृत् अल्पं वा न संघर्पयेत् , न विलिखेत्-बहुशोऽविरतं विशेषतो या स्थित और भावसे रागद्वेपरहित होनेसे एकाकी, अथवा साधुओंके संघमें स्थित, स्वाध्याय आदिसे उत्पन्न श्रमको दूर करनेके लिए रात्रिके यीचके दो प्रहरोंमें सोते हुए, तथा जागते हुए भिक्षु, आगे कहे हुए सावध व्यापार नहीं करते हैं। खानसे निकली हुई मृत्तिकारूप पृथ्वीपर, नदीके किनारेकी मिट्टी पर, पत्थरकी शिलापर, मिट्टीके ढेलेपर, सचित्त धूलीसे धूसर काय, चोलपट्ट आदि वस्त्र तथा पात्र पर, अर्थात् इनमेंसे किसीभी पदार्थपर हाथसे, पैरसे, काष्ठसे, यांस आदिकी सटक (छड़ी-खापटी)से, अंगुलीसे, लोहे आदिकी बनी हुई छड़से, अथवा यहुतसी छड़ों (सलाइयों)से, न स्वयं एकवार लकीर खींचे, न बार-बार लकीर खींचे अर्थात् इनको રહિત હોવાને કારણે એકાકી અથવા સાધુઓના સંઘમાં સ્થિત, સ્વાધ્યાય આદિથી ઉત્પન્ન થતા શ્રમને દૂર કરવાને માટે રાત્રિની વચ્ચેના બે પહોરમાં સૂતા તથા જાગતા ભિક્ષુ, આગળ કહેલા સાવધ વ્યાપાર કરતા નથી. ખાણમાંથી નીકળેલી માટીરૂપ પૃથ્વી પર, નદીના કિનારાની માટી પર, પત્થરની શિલા પર, માટીનાં ઢેફ પર, સચિત્ત ધૂળથી ધૂસર કાય, એલપટ્ટો આદિ વસ્ત્ર તથા પાત્ર પર અર્થાત્ એમાંના કેઈ પણ પદાર્થ પર હાથથી, પગથી, કાઠથી, વાંસ આદિના ખપાટથી, આંગળીથી, લેઢા આદિની સળીથી અથવા અનેક સળીઓથી ન પિતે એકવાર રેખા રે, ન વારંવાર રેખા રે, અર્થાત્
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy