SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ अध्ययन ३ गा. २ (५२) अनाचीर्णानि १५७ "आगासगएणं चक्कणं"-ति आकाशवत्तिना चक्रेण धर्मचक्रेण, 'आगासगएणं छचेणं-ति छत्रत्रयेण 'आगासियाहि '-ति, आकाशम् अम्बरम् इताभ्यां माप्ताभ्याम् आकर्पिताभ्यां वा-आकृष्टाभ्यामुत्पाटिताभ्यामित्यर्थः, 'चामराहिति चामराभ्यां प्रकीर्णकाभ्यां प्राकृतत्वाच्च लिङ्गव्यत्ययः, 'लक्षितः इति सर्वत्र गम्यम्" इत्युक्तम् । ____ अत्र 'लक्षितः' इत्युक्त्याऽन्यकृत इति स्पष्टं निराक्रियते, यथा-अर्द्धमागधभापया प्रवृत्ताऽपि तीर्थङ्करवार समवसरणगतानां देवानां मनुष्याणां तिरयां च स्व-स्व-भापानुरूपा प्रतिभाति किन्तु न सा तादृशी, तस्मादस्मादृशां तदसदृशां तदुक्तकल्प एव स्थातव्यं, न तु तथाऽनुकरणीयमिति दिक इति गाथार्थः ॥१॥ अनाचीर्णान्याह-'उद्देसियं०' इत्यादि, व्याख्यामें कहा है-"आकाशस्थित चक्र, छत्र और चामरोंसे भगवान् लक्षित होते हैं"। यहाँ पर 'लक्षित' ऐसा कहनेसे साफर यह दिखलाया गया है कि-औरोंको छत्रचामरादिसे युक्त भगवान् लक्षित होते हैं किन्तु वे चक्र-छत्रादि अन्य-(देव)-कृत नहीं हैं। जैसे अर्द्धमागधीभापारूप भी तीर्थङ्कर की वाणी, समवसरणमें आये हुए देव मनुष्य तिर्यंचोंकी अपनी अपनी भाषाके स्वरूपमें ही प्रतीत होती है किन्तु वस्तुतः वह वैसी नहीं है, अत एव उन कल्पातीतोंकी तुलनामें नहीं पहुंचे हुए हम छद्मस्थोंको तो उनके कहे हुए कल्पमें ही रहना चाहिए, न कि उनका अनुकरण करना चाहिए ॥१॥ __ अब (५२)-अनाची)को दिखलाते हैं-'उद्देसियं०' इत्यादि। વળ ઇત્યાદિ પદેના વ્યાખ્યાનમાં કહ્યું છે કે- “આકાશસ્થિત ચક્ર, છત્ર અને ચામરેથી ભગવાન લક્ષિત થાય છે. અહીં “લક્ષિત” કહેવાથી એમ સાફ સાફ બતાવ્યું છે કે–બીજાઓને છત્ર-ચામરાદિ-યુક્ત ભગવાન લક્ષિત થાય છે, પરંતુ તે ચક્ર-છત્રાદિ અન્ય (દેવ) કૃત નથી હોતાં. જેમ અર્ધમાગધી ભાષારૂપ પણ તીર્થકરની વાણું સમવસરણમાં આવેલા દેવ–મનુષ્ય-તિર્થને પિતપિતાની ભાવાના સ્વરૂપમાં જ પ્રતીત થાય છે, કિન્તુ વસ્તુત: તે તેવી નથી હોતી. એટલે એ કલ્પાતી તેની તુલનામાં નહિ પહેલા આપણે છાએ તે એમણે કહેલા કલ્પમાં જ રહેવું જોઈએ, નહિ કે તેમનું અનુકરણ કરવું જોઈએ. (૧) व (५२)-मनाया व छ-उद्देसियं० पत्या.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy