SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ २८५ APRA अध्ययन ४ सू. १९ (५)-बनस्पतिकाययतना मूलम्-से भिक्खू वा भिक्खुणी वासंजय-विरय-पडिहय-पञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से वीएसु वा बीयपइट्ठेसु वा रूढेसु वा रूढपइहेसु वा जाएसु वा जायपइहेसु वा हरिएसु वा हरियपइट्टेसु वा छिन्नेसु वा छिन्नपइटेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेजा न चिमुज्जा न निसीडज्जान तुयहिज्जा, अन्नं न गच्छाविजा न चिट्टाविजा न निसीयाविजा न तुयहाविजा, अन्नं गच्छंतं वा चितं वा निसीयंतं वा तुयदृतं वान समणुजाणिज्जा ।जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समजाणामि। तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥५॥१९॥ - छायासभिक्षु भिक्षुकी वा संयतविरतप्रविहतमत्याख्यातपापकर्मा दिवा वा रात्री वा एकको वा परिपद्तो वा सप्लो वा जाग्रद्वा, स वीजेषु वा बीजमतिष्ठितेषु वा रूढेषु वा रूद्वप्रतिष्ठितेषु वा जातेपु वा जातप्रतिष्ठितेपु वा हरितेपु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नमतिष्ठितेपु वा सचित्तेपु वा सचित्तकोलप्रतिनिधितेषु वा न गच्छेन्नतिप्ठेन निपीदेन त्वम्पयेत् , अन्यं न गमयेन्न स्थापयेन निषादयेन्न लग्वर्तयेत्, अन्यं गच्छन्तं वा विष्ठन्तं वा निपीदन्तं वा त्वग्नत्यन्तं वा न समनुजानीयात् । यावनीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त प्रतिक्रामामि निन्दामि गर्दै आत्मानं व्युत्सृजामि ॥५॥१९॥ (५) वनस्पतिकाययतना. सान्वयार्थः-संजयविरयपडिहयपञ्चक्खायपावकम्मे वर्तमानकालीन सावध व्यापारोंसे रहित, भूत-भविष्यत्कालीन सावध व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके, तथा पहले किये हुए अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी सेवह पूर्वोक्त भिक्खू वा साधु भिक्षुणी बा-अथवा साध्वी दिया चा-दिनमें, राओ वा-अथवा
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy