SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ श्रीदभवेकालिको न्धनादिकं मसिपेन्, न घटयेन् न समालगन , न मिन्धान दाखाडादिना न स्फोटयेत्, न उम्म्यालयेत्-तालान्तादिना सादम्पं या न मापयेत्-न वर्षयेदित्पर्यः, न प्रचालन सततं यशो या न मगलितं कयां, न निर्धापयेत्न विध्यापयेत् न निर्वाण नयेदित्यर्थः, अन्येन न उसे चयदित्यादि सर्व मुगमम् ॥३॥१७॥ पायुकाययतनामाइ-से मिक्खू बा०' इत्यादि ।। मूलम्-से भिक्खू वा भिक्खुणी वासंजय-विरय-पडिहय-पञ्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते जागरमाणेवा; से सिरण वा विहणेण वा तालिअंटेण वा पत्तेण वा पत्तभंगेण या साहाए वा साहाभंगेण वा पिहणेण वा पिहुणहत्थेणं वा चेलेण वाचेलकन्नेण वा हत्येण वा मुहेण वा अप्पणो वा कार्य वाहिरं वावि पुग्गलं न फुमेना न वीऐजा, अन्नं न फुमावेजा न वीआवेजा, अन्नं फुमंतं वा बीअंतं वा न समणुजाणिना । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि, न कारवेमि,करतंपिअन्नं न समणुजाणामि। तस्स भंते! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥४॥१८॥ छायास भिक्षुर्वा भिक्षुकी वा संयतविरतपतिहतपत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिषद्गतो वा सुसो वा जाग्रता, स सितेन वा विधूआदिमें स्वयं इन्धन न डाले, न संचालन करे (न संघटा करे), न दंड ईंट आदिसे उसे भेदे, न पंखा आदिसे एकवार प्रज्वलित करे, न वार-वार प्रज्वलित करे, न धुझावे । न ये सब क्रियाएँ दूसरेसे करावे, न करते हुएकी अनुमोदना करे, इत्यादि सब पूर्ववत् ॥३॥१७॥ वायुकायकी यतना कहते हैं-'से भिक्खू वा०' इत्यादि । નાખે, નહિ સંચાલન કરે (નહિં સંઘટન કરે, નહિ દંડ કે ઈસ્ટ આદિથી તેને ભેદ, નહિ પંખા વગેરેથી તેને એકવાર પ્રજવલિત કરે, નહિ વારંવાર પ્રજવલિત કરે, નહિ બુઝાવે, નહિ એ બધી ક્રિયાઓ બીજ પાસે કરાવે, કરનારની નહિ अनुमहिना ४२. त्या पूर्व यत् (3) (१७) वायुयनी यतना ४३ ई-से भिक्खू वा. त्या
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy