________________
४६४
भीदवालिका तारिसं-इस प्रकारका माहारादिमे मुसे (लेना)नकप्पा-नहीं करपतार ।।२।।
टीका-'सहेय' इत्यादि, 'विकायमाणं' इत्यादि च। तये-पवा पूर्वोकं सचितफन्दादिकमग्रा तेनेर प्रकारेण सन्तु-नृणांनि सक्तब एत्र चूर्गानि तानि सक्तनित्यर्थः, भूप्रयादिवर्णान्येव सक्ता उन्यन्ते, कोल-चूर्गानिबदरी फलचूर्णानि, शप्फुलीं-तिलपर्पटिकां, फाणितं श्रुतगुडं, पूपम् अपूपम् , तयाविष तादृशम् अन्यदपिया दध्यादिकम्, आपणे क्रय-विक्रयस्याने, विक्रीयमाणविक्रयाथै स्याप्यमानं, रजसा-सचित्तरेणुना, मसबठात् वनादिनाऽऽच्छादनेशप यथास्यचित्मकारेणेति भावः, परिस्पृष्ठं व्याप्त-चायुसमुस्थितरजासंस्पृष्टम् ददता प्रत्याचक्षीत-'तादृशं मे न कल्पत' इति ॥७२॥७२॥
मूलर-बहुट्टियं पुग्गलं, अणिमिस वा बहुकंटयं ।
अच्छियं तिंदुयं विलं, उच्छृखंडं व सिंबलिं ॥७३॥ अप्पे सिया भोयणजाए, वहु उज्झणधम्मिए । दितियं पडियाइखे, न में कप्पइ तारिसं ॥४॥
२१ २०२२
'तहेव' इत्यादि, तथा 'विकायमाणं' इत्यादि ।
जैसे, सचित्त कन्द, मूल आदि त्याज्य हैं वैसेही सत्तू, बेरीका चूर्ण, तिलपापडी, पिघला हुआ गुड, पूआ तथा ऐसी दही आदि अन्यान्य वस्तुएँ, बेचनेके लिये दुकानमें रक्खी हों, और सचित्त रजसे व्याप्त हो, अर्थात् वस्त्रसे ढंक रखने पर भी पवनके द्वारा पहुँची हुई सूक्ष्म सचित्त रजसे युक्त हों तो वह आहार कल्पनीय नहीं है। इसलिये साधु, देनेवालीसे कहे कि 'ऐसा आहार, मुझे नहीं कल्पता है ।। ७१।। ७२॥
तहेव त्या तथा विकायमाणं त्याह.
જેમ સચિત્ત કંદ-મૂળ આદિ ત્યાજ્ય છે, તેમજ સત્ત, બેરનું ચૂર્ણ તલપાપડી, નરમ ગોળ, તથા એવા પ્રકારની બીજી દહીં આદિ નરમ વસ્તુ વેચવાને માટે દુકાનમાં રાખી હોય અને સચિત્ત રજથી વ્યાપ્ત હોય અથત વસ્ત્રથી ઢાંકી રાખ્યા છતાં પવનદ્વારા પહેચેલી સૂમ સચિત્ત રજથી યુક્ત હોય તે તે આહાર કલ્પનીય નથી. તેથી સાધુ તે આપનારીને કહે કે એ આહાર भने ४६५ता नथी. (७१ ७२)