________________
अध्ययन १ गा. १ मुखवस्त्रिकाविचारः
४५
- किञ्च दुर्गन्धात्राणवारणोदेशेनापि तत्मार्थना नोपपद्यते, मुखमात्रबन्धने कृतेऽपि घ्राणेन्द्रियस्याऽनावरणेन तदुद्देशसिद्धय संम्भवादिति मुखमात्रे बन्धनान्वयतात्पस्यानुपपच्या तत्समीपवर्तिनि घ्राणेऽपि लक्षणाच्या तात्पर्यमिति गम्यते । -लक्षणाश्रयणस्याऽऽवश्यकत्वादेवाऽऽचारास्त्रेऽपि " से भिक्खू बार उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उहोए वा वायनिसगं वा करेमाणे पुव्वामेव आसयं वा पोसयं वा पाणिणा परिपेहित्ता" इत्यादिपाठः संगच्छते, तत्राप्यास्यकशब्दे लक्षणाथrusभावे तु पाणिनाssस्यकपरिपिधाने सति तज्जन्योच्छ्वासादियतनाया उपपत्तावपि घ्राणजन्योच्छ्वासनिःश्वाससुतयतनाया अनुपपत्त्या तेपामागमविरोधः सुस्पष्ट एव ।
लिए मुख बांधनेकी प्रार्थना करना युक्त नहीं है, क्योंकि मुख यांध लेने पर भी दुर्गन्धका आना नहीं रुक सकता, अतः यहाँ मुख बाँधनेका अर्थ अयुक्त होनेसे मुखके समीपवर्ती नासिका बाँधनेका तात्पर्य लक्षणासे विदित होता है । लक्षणाका आश्रय लेना आवश्यक होनेसे ही आचारागसूत्रका " से भिक्खू वा० " इत्यादि पाठ ठीक बैठता है ।
वहाँ पर भी यदि ' आसयं ' (मुख) शब्दमें लक्षणाका आश्रयन लिया जाय तो हाथसे मुख ढँक लेने पर मुखजन्य उच्छ्वास निःश्वास आदिकी यतना संभव हो सकती है किन्तु घ्राणजन्य उच्छ्वास- निःश्वास araat यतना नहीं हो सकती । अतः उन लोगोंके मतमें आगमसे विरोध होना स्पष्ट है ।
પેસવા દેવાને માટે મુખ બાંધવાની પ્રાથના કરવી યુક્ત નથી. કારણ કે મુખ બાંધી લેવા છતાં દુર્ગંધ આવવાનું રી શકાતુ નથી. એટલે અહી સુખ ખાંધવાને અ અયુક્ત હાવાથી સુખની નિકટ આવેલું નાક ખાંધવાનું તાપ લક્ષલુાથી વિદિત થાય છે. લક્ષણાના આશ્રય લેવા આવશ્યક હવાથી જ આચારાંગ સૂત્રને " से भिक्खू वा० " धत्याहि पाह णराणर बंध मेसे छे.
मां ने आसयं (मुख) शब्दमां सक्षयानो माश्रय सेवाभां न भावे તે હાથથી સુખ ઢાંકી લેતાં મુખજન્ય ઉચ્છ્વાસ નિ:શ્વાસ અાદિની મૃતના સંભવત થઈ શકે છે, કિંતુ ઘ્રાણુજન્ય ઉચ્છ્વાસ-નિ:શ્વાસ છીંકની .યતના થઈ શકતી નથી. એટલે એ લેકેાના મતમાં આગમથી વિરોધ થાય છે એ સ્પષ્ટ છે.