SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ अध्ययन ४ गा. १५-बन्धस्वरूपम् ३२१ दानादिप्रतिवादकत्वम् (८), तद्रूपो बन्धः प्रकृतिवन्धः १ ।। स्थितिः जघन्यादिमेदेन कर्मणामात्मना सहावस्थानं, तल्लक्षणो बन्धः स्थितिवन्धः २। अनुभागो रसः कर्मणां फलदातृत्वशक्तितारतम्यं, तत्स्वरूपो बन्धोऽनुभागबन्धः ३ । ___ प्रदेश कर्मदलसञ्चयस्वरूपः अनन्तानन्तकर्मपदेशानामियत्तारूपेण जीवप्रदेशेषु सम्बन्धस्तल्लक्षणो बन्धः प्रदेशवन्धः ४ । उक्तश्च " स्वभावः प्रकृतिः प्रोक्तः, स्थितिः कालावधारणम् । __अनुभागो रसो ज्ञेयः, प्रदेशो दलसञ्चयः ॥१॥” इति । भोग उपभोग और वीर्यमें विघ्न डालना अन्तराय कर्मका स्वभाव है ८॥ इसीको प्रकृतिवन्ध कहते हैं। (२) स्थितिवन्ध-पंधे हुए कर्म आत्माके साथ जघन्य कितने काल तक रहेंगे और उत्कृष्ट कितने काल तक रहेंगे, इस कालकी मर्यादाको स्थितियन्ध कहते हैं। (३) अनुभागबन्ध-फल देनेवाली कोंकी शक्तिके तारतम्यको अनुभागवन्ध कहते हैं। (४) प्रदेशयन्ध-कितने कर्म आत्माके साथ बन्धको प्राप्त हुए हैं, इस प्रकार कर्मप्रदेशोंकी परिगणनाको प्रदेशवन्ध कहते हैं। कहा भी है "स्वभावको प्रकृतिवन्ध, कालकी मर्यादाको स्थितियन्ध, रसको अनुभागवन्ध और कर्मपुद्गलोंके समूहको प्रदेशबन्ध कहते हैं ॥१॥" એ ગેરકર્મને સ્વભાવ છે ૭. તથા દાન લાભ લેગ ઉપગ અને વીર્યમાં વિન નાંખવું એ અંતરાય-કર્મને સ્વભાવ છે ૮. એને પ્રકૃતિ-બંધ કહે છે. (૨) સ્થિતિ અંધ-બંધાયેલાં કર્મ આત્માની સાથે જઘન્ય કેટલા કાળસુધી રહેશે અને ઉત્કૃષ્ટ કેટલા કાળસુધી રહેશે એ કાળની મર્યાદાને સ્થિતિબંધ કહે છે. (3) मनुभाग-11-२० मापनारी नी शतिना तातभ्यने मनुभागपंच- छ. (४) प्रदेश-ध-3281 भी मामानी साथे गधने पास थयां छ, से પ્રકારે કર્મપ્રદેશની પરિગણુનાને પ્રદેશબંધ કહે છે. કહ્યું છે કે સ્વભાવને પ્રકૃતિબંધ, કાળની મર્યાદાને સ્થિતિબંધ, રસને અનુભાગ-બંધ અને કર્મ-પુદગલના સમૂહને પ્રદેશબંધ કહે છે.” (૧)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy