________________
अध्ययन ४ गा. १६-पुण्यादिज्ञाने भोगनिर्वेदः
मृलम्-जया पुण्णं च पावं च, बंधं मोक्खं च जाणइ ।
तया निविंदए भोए, जे दिवे जे य माणुसे ॥१६॥ छाया-यदा पुण्यं च पापं च, वन्धं मोक्षं च जानाति ।।
तदा निर्विन्ते भोगान् , ये दिव्या ये च मानुपाः ॥१६॥ सान्वयार्थ:-जया-जब पुण्णं च पावं च-पुण्य और पापको, च-तथा बंधं मुक्खंबंध और मोक्षको जाणइ-जानता है, तया-नव जे दिव्य-जो देव सम्बन्धी य-और जे माणुसे जो मनुष्यसम्बन्धी (भोग हैं, उन) भोए-भोगोंको निव्बिदए-तत्चसे विचारता है, अर्थात् निस्सार समझने लगता है ॥१६॥
टीका-'जया पुण्ग'-मित्यादि। यदा पूर्वप्रतिपादितलक्षणलक्षितं पुण्यादिकंजानाति तदा ये दिव्या-दिवि-स्वर्गे भवाः देवसम्बन्धिनः, च-तथा ये मानुपाः मनुष्यसम्बन्धिनः (भोगाः सन्ति तान् सर्वानपि) भोगान् भुज्यन्ते निर्विश्यन्ते तत्तदिन्द्रियनोइन्द्रियानुकूलतयोपयुज्यन्त इति भोगा:-शब्दादिविपयास्तान् निर्विन्ते तत्वतो विचारयति-"भोगिभोगोपमाः खल्विमे भोगा अशुचयोऽशुचिसम्भवाः शटन-पतन-विध्वंसनस्वभावा अशाश्वताश्च, को नाम विवेकी एवंविधानिमान् भोगा
और सम्यग्दर्शन से युक्त हैं वे भी जन्म-जरा-मरणरूप भीपण दुःखोंके प्रचण्ड-अग्नि से जलते हुए इस संसाररूपी वनको पार कर जाते हैं।
इससे सिद्ध है कि रत्नत्रयमें से किसी एककी भी कमी होनेसे सिद्धि नहीं प्राप्त होसकती। उस प्रकारके मोक्षको जाने ॥१५॥ .. 'जया पुण्णं.' इत्यादि । जब पूर्वोक्तस्वरूपवाले पुण्य, पाप, बन्ध और मोक्षको जानता है तब देवों तथा मनुष्योंके सम्बन्धी भोगोंका वास्तविक विचार करता है। इन्द्रिय और मनकी अनुकूलतारूपसे जिनका उपयोग किया जाता है उन्हें भोग कहते हैं। भोगोंके विपयमें साधु ऐसा विचार करते हैं कि-"ये भोग भुजंगके समान भयंकर है, યુક્ત છે તે છે પણ જન્મ-જરા-મરણરૂપ ભીષણ દુ:ખના પ્રયડ અગ્નિથી પ્રજવલિત આ સંસારરૂપી વનને પાર કરી જાય છે.
એથી સિદ્ધ થાય છે કે એ રત્નત્રયમાંથી કોઈ એક પણ જે ઓછું હોય તે સિદ્ધિ પ્રાપ્ત થઈ શકતી નથી, એ પ્રકારના મોક્ષને જાણે (૧૫)
जया पुण्णं. त्याहि. न्यारे पूर्वोत-२५३५वा पुण्य पा५ ॥ भने મેક્ષને જાણે છે ત્યારે દે તથા મનુષ્ય સ બંધી ભેગેને વાસ્તવિક વિચાર કરે છે. ઇંદ્રિય અને મનની અનુકૂળતારૂપે જેને ઉપયોગ કરવામાં આવે છે એને પેગ કહે છે. ભેગેના વિષયમાં સાધુ એ વિચાર કરે છે કે “એ ભેગા ભુજગ (સર્પ)નાં જેવા ભયંકર છે, અશચિ છે, અર્શાચ પદાર્થોથી ઉત્પન્ન થાય છે.