SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ . २३१ __अध्ययन ४ सू. ७ भदन्तशब्दार्थः द्दण्डादित्यर्थः, अत्रापादानस्य. शेपत्वविवक्षया पष्ठी । भंते' भदन्त !' भन्दते कल्याणं मुखं वा प्रापयतीति भदन्तः; ('अन्तर्भावितण्याद् ‘भदि कल्याणे मुखे चे' त्यस्माद्धातोः 'मन्देनलोपवे 'त्यौणादिकम्त्रेण झन्-धातुनकारलोपयोः 'झोऽन्त' इति झस्यान्तादेशः ।) यद्वा भव-संसारमन्तयति दुरीकरोतीति, ('कर्मण्यम् (३ । २ । १) इत्यण शकन्वादेराकृतिगणत्वात्पररूपे पृपोदरादित्वाद्वस्य :दः ।) अथवा भवस्य-संसारस्याऽन्तोऽवसानं येनेति व्यधिकरणपदो बहुव्रीहिः पररूपादेशी प्राग्वत् । भयस्य-जन्म-जरा-मरण-निमित्तकस्याऽन्तोनाशो येनेति भयान्तः, स एव भदन्त इति वा, पृपोदरादित्वादेकस्याकारस्य लोपो : यस्य च दः । अपित्रा भयं ददतीति भयदा मोगास्तानन्तयतीति कर्मण्यणिति सूत्रविहिताऽणन्त-भयदान्त-शब्दस्य पृपोदरादित्वाद् भदन्त इति । ___ यद्वा दान्तं भयं येन स भयदान्तः 'निष्ठान्तस्य परनिपात आहिताग्न्यादिपाठात् ' स एव भदन्तः 'यलोप-हस्वौ पृपोदरादिपाठकृतौ । . अथच भान्ति दीप्यन्ते (समुल्लसन्तीत्यर्थात ) स्वस्वविपयेष्विति भानि% इन्द्रियाणि, तानि दान्तानि येन स भदान्तः, स एव भदन्तः ( निष्टान्तपरनिपातः पाग्य , पृपोदरादित्वादाकारस्य इस्वः )। यद्वा भाति-सम्यग्ज्ञान-दर्शन , व्याकरणमें 'भंते' शब्द अनेक प्रकारसे सिद्ध होता है, इसलिए उसके अर्थ बहुतसे हैं। जैसे (१) कल्याण और सुखको देनेवाले, (२)संसारका अन्त करनेवाले, (३) जिनकी सेवा-भक्ति करनेसे संसारका अन्त हो जाता है, (४) जन्म-जरा-मरणके भयका नाश करनेवाले, (५) भोगोंको त्याग देनेवाले, (६) भयको दमन करनेवाले निर्भय, (७) इन्द्रियोंका दमन करनेवाले, (८) सम्यगज्ञान, सम्यग्दर्शन વ્યાકરણમાં અંતે શબ્દ અનેક પ્રકારે સિદ્ધ થાય છે, તેથી એના અર્થ घा छ. २१॥ ३ (१) ४स्याए भने सुमने आपना२, (२) संसारना मत ४२नार, (૩) જેની સેવાભક્તિ કરવાથી સંસારનો અંત આવી જાય છે, (૪) જન્મ જરામરણના ભયને નાશ કરનાર, (૫) ભેગેનો ત્યાગ કરનાર, (૬) ભયનું દમન કરનાર–નિર્ભય. (૭) ઇંદ્રિયેનું દમન કરનાર, (૮) સમ્યજ્ઞાન, સમ્યગ્દર્શન
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy