________________
१३०
-
श्रीदशवकालिकसूत्रे .. पूर्वगाथया 'रागन्यपनयः कर्तव्यः' इत्युक्तं, स च वापक्रियामन्तरेण न सम्भवतीत्यतस्तत्पतिपादनार्थमाह-'आपापयाही' इत्यादि ।
मूलम्-आयावयाही चय सोगमलं, कामे कमाही कमियं खुदुक्ख । . छिंदाहि दोसं विणएज रागं, एवं सुही होहिसि संपराए ॥५॥
छाया-आतापय त्यज सौकुमार्य, कामान् काम क्रान्तमेव दुःखम् ॥
छिन्धि द्वेपं व्यपनय रागम् , एवं मुखी भविष्यसि सम्पराये ॥५॥ सान्वयार्थः-वीपरसे मोह हटानेका उपाय कहते हैं
आयावयाही-शरीरको तपस्यासे मूखा डालो,सोगमलं-मुकुमारता-अमारा को चय-त्यागो, कामे विपयकी इच्छाओंको कमाही काम कराराका, (ऐसा करनेसे) खु-निश्चय करके दुख-दुःख कमियं-दूर होगा, दार द्वेपको छिंदाहि छेदो-नष्ट करो, राग-रागको विणएन हटाओ-दर करा; एक इस प्रकार करनेसे (तुम) संपराए-संसारमें सुही-मुखीहोहिसि होवोगे ॥५॥
टीका-हे शिष्य ! त्वं श्रामण्ययोगादहिनिर्गतं चित्तं प्रतिरोद्धम् आतापयशीतोष्णादिसहनो-त्कुटुकासनाघवलम्बना-ऽनशनादिदुष्करतपोविधानस्तनुं तापमा सौकुमायें शरीरसुकुमारतां त्यजपरिहर, यद्वा आतापयेतिपदेन बोधितमवार
पूर्व गाथामें, उत्पन्न हए रागका परित्याग करना कहा किन्तु रागका त्याग तप आदि बाह्य क्रियाओंके विना नहीं होसकता। इसलिए अब उनकी प्ररूपणा करते हैं- 'आयावयाही-' इत्यादि,
हे शिष्य ! तपस्या कर-आतापना ले, सुकुमारताका त्याग कर, .इन्द्रियोंके विषयोंमें राग न कर, रागके त्यागसे दुःखोंका नाश हाह
પૂર્વ ગાથામાં, ઉત્પન્ન થએલા રાગનો પરિત્યાગ કરવાનું કહ્યું, કિન્તુ રોગના ત્યાગ તપ આદિ બાહ્ય ક્રિયાઓ વિના થઈ શકતા નથી. તેટલા માટે એની પ્રરૂપણ ४२ छ. आयावयाही. त्याल.
હે શિષ્ય ! તપસ્યા કર-આતાપના લે, સુકુમારતાને ત્યાગ કર, ઈદ્રિયાના વિષમાં રાગ ન કર, રાગના ત્યાગથી દુઃખને નાશ થઈ જ જાય છે. તું ને!