SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ५१२ श्रीदशवेकालिक सूत्रे आहार- पानी संजग्राणं संयमियोंको अकप्पियं=अकल्प्य भवे=होता है, (अतः) दितियं = देनेवाली से पडियाले = कहे कि तारिसं=इस प्रकारका आहार मे= मुझे न कप्पड़ नहीं कल्पता है ||१६|| १७|| टीका – 'उप्पलं' इत्यादि, 'तं भवे' इत्यादि च । उत्पलादिकं संमर्थ = करचणादिना तत्समर्दनं कृत्वा, अशनादि दद्यात् तद् भक्त पानं तु संयतानामग्राह्यमित्यादि पूर्ववद् व्याख्येयम् । अत्र 'समर्थ' शब्देन संमर्दनं यथा कथञ्चित्स्पर्शमात्रमपि गृह्यते, उत्पलादिगतमक्ष्मजीवानां तात्रताऽपि पीडोत्पत्तेरवश्यम्भावात् । ' संमदमाणी परणाणि वीयाणि हरियाणि य' इत्यस्यैव प्रथमोद्देशके समस्तत्रनस्पतीनां ग्रहणेऽपि पुनस्त्रोत्पलादीनां ग्रहणं न पुनरुक्तिदोपजनकं, पूर्वत्र सामान्यरूपेणाऽत्र च विशेषरूपेणोपादानादिति बोध्यम् ॥ १६ ॥ १७ ॥ 'उप्पलं' इत्यादि, 'तं भवे' इत्यादि । पूर्वोक्त उत्पलादिकों में से किसी सचित्त फूलको मर्दन करके अथवा संघटा मात्र भी करके आहार देवे तो देने वाली से साधु कहे कि ऐसा आहार लेना मुझे नहीं कल्पता है ॥ यहां 'मर्दन ' शब्दसे स्पर्शमात्रका भी ग्रहण होता है, क्योंकि कमल आदिके जीवोंको स्पर्श करनेसे भी अवश्य पीडा होती है । प्रथम उद्देशमें “संमद्दमाणी पाणाणि बीयाणि हरियाणिय' इस पदसे ही सब वनस्पतिकायका ग्रहण कर लिया था, यहाँ फिर उत्पल आदिका ग्रहण किया है यह पुनरुक्ति दोष नहीं समझना चाहिए, क्योंकि पहले सामान्यरूप से निषेध किया था और यहां विशेषरूपसे निषेध किया है ॥ १६ ॥ १७ ॥ उप्पलं. धत्याहि, तथा तं भवे त्याहि यूर्वोश्त उमण सहिभांथी अ સચિત્ત ફૂલનું મર્દન કરીને અથવા માત્ર સઘટન પણ કરીને આહાર આપે તે આપનારીને સાધુ કહે કે એવા આહાર લેવે મને કલ્પતે નથી. અહીં’ ‘મન’ શબ્દથી સ્પ-માત્રનું પણ ગ્રહણ થાય છે, કારણ કમળ આદિના જીવાને સ્પર્શ કરવાથી પણ અવશ્ય थीडा थाय छे. प्रथम उद्देशमां संमद्दमाणी पाणाणि वीयाणि हरियाणि य से पहथी ४ गधी वनस्पतिप्रायनुं ग्रहषु ४रवामां मन्यु હતુ, અહીં ફરીથી કમળ આદિનું ગ્રહણ કર્યું છે, એ પુનઃકિત દોષ સમજવે નહિ, કારણ કે પહેલાં સામાન્યરૂપે નિષેધ કર્યાં હતા, અને અહીં વિશેષરૂપે निषेध ! छे, (१९--१७)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy