SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ अध्ययनं ५ उ. २ गा. १८ - २० - सचितहरितकायनिषेधः २ * ૧ मूलम्-साल्लुयं वा विरालियं, कुमुयं उप्पलनालियं । ५१३ ७ ૯ मुणालयं सासवनालियं, उच्छुखंडे अनिव्वुडं ॥ १८ ॥ ૧૧ ૧૭ ૧૯ ૧૮ ૧૦ १२ तरुणगं वा पवालं, स्वखस्स तणगस्स वा । 18 ૧૬ ૧૫ ૧૪ ૨૦ ૧ अन्नरस वावि हरियस, आमगं परिवज्जए ॥ १९ ॥ छाया - शालूकं वा विरालिकां, कुमुदम् उत्पलनालिकाम् । मृणालिकां सर्पपनालिकाम्, इक्षुखण्डम् अनिर्वृतम् ॥ १८ ॥ तरुणकं वा मत्रालं, वृक्षस्य, तृणकस्य वा । अन्यस्य वाऽपि हरितस्य, आमक परिवर्जयेत् ॥ १९ ॥ सान्वयार्थः- सालुयं = कुमुदादिका मूल विरालियं = पलासका कन्द-साधारण वनस्पतिविशेष कुमुयं = चन्द्रविकासी श्वेत कमल उप्पलनालियं = कमलनाल मुणालयं = कमलतन्तु सासवनालियं = सरसोंकी भाजी या कान्दल वा अथवा उच्छुखंडं=गन्नेके टुकड़े, (ये सब यदि ) अनिन्युर्ड - शस्त्रपरिणत -अचित्तन हों तो, (तथा) रुक्खस्स = इमली आदि वृक्षके वा= अथवा तरुणगस्स = मधुर तृणादिकोंके वा=और अन्नस्सवि=दूसरे प्रकारके भी हरियस्स - हरित काय - = कोंपल पत्ते आदि वा अथवा पवाले कच्ची कोंपल नहीं खिले हुए पत्तेआदि आमगं-सचित्त हों तो उन्हें परिवज्जए बरजे नहीं लेवे ||१८|| १९ ॥ टीका- 'सालु' इत्यादि 'तरुण गं' इत्यादि च । शालूकं कुमुदादिमूल, बिरालिका = पलाशकन्दं साधारण वनस्पतिजातिविशेपं, कुमुदं = चन्द्रविकासिश्वेतकमलम्, उत्पलनालिकां= कमलनालं, मृणालिकां= विसं 'भे' इति भाषामसिद्धां, सर्पपनालिका = सर्पपपत्रशाकं सर्पपकन्दलीं वा, इक्षुखण्डम् इक्षुशकलं वा एतत्सर्वम् अनिर्वृतम् = शस्त्राऽपरिणतम् । तथा वृक्षस्य = अम्लिकादेः वा अथवा 'सालय' इत्यादि, 'तरुण' इत्यादि । कमलका मूल, पलाश (क) का मूल अर्थात् साधारण वनस्पतिकी जातिविशेष, तथा सफेद कमल, कमलकी नाल, सरसोंके पत्तेका शाक, गन्नेका खण्ड, ये सब सालुगं० धत्याहि, तरुण गं० त्याहि उभानुं भूण, पसाशनुं भूझ, अर्थात् સાધારણ વનસ્પતિની જાતિ વિશેષ, તથા સફેદ કમળ, કમળની તાળા, સરસવનાં પાંદડાંનું શાક, શેરડીની કાતળી, એ બધાં જે શસ્ત્રથી પણિત ન હોય તે એના
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy