SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अध्ययना२ गाः ५ कामरागनिराकरणोपायः १३३३ "विचारितमलं शास्त्रं, चिरमुद्राहितं :मियः। सन्त्यक्तबासनान्मौनाद् ऋते : नास्त्युत्तमं पदम् ॥” इति। यथा पवनपथे पतत्रिणः स्वच्छन्द विहरन्ति तथाऽनुपमाऽलौकिकाऽऽनन्दमयमोक्षमार्गसंचारिणः संयमिनः प्रतिवन्धरहित विहरन्तिं, परन्तु जालवद्धा विहङ्गमा उत्पतनयत्नवन्तोऽपि यथा निर्वन्धविहाराय न प्रभवन्ति, तद्वद् विपयसेवनाऽऽशालक्षणविषयवासनाकलितचेतसो मुनयोऽनुपलभ्य मोक्षमार्गमप्रतिवन्धविचरणवञ्चिता भवन्तीति शिष्य ! जानीहि तावद् विषयाशां दुस्तरमहानदीसमानाम् । उक्तश्च- . __ "भले ही कोई कितनेही शास्त्रोंका मनन करलें या दूसरोंकों सिंखलादे, पर जब तक वासनाका परित्याग करके समिति-गुप्ति-आदिरूप संयमकीआराधना नहीं कर लेतातयतकमोक्ष प्राप्त नहीं कर सकता" ॥१॥ __जैसें-पक्षी आकाशमें स्वच्छन्द विहार करते हैं, उसींप्रकार अनुपम अलौकिक आनन्दमय मोक्षमार्गमें विहार करनेवाले संयमी भी.अप्रतिबन्धविहारी होते हैं। किन्तु जिस प्रकार जालमें फंसे हुए पक्षीउड़नेका यत्न करते हैं.पर उड़ नहीं सकते, उसी-प्रकार विपयसेवनकी आशारूप. वासनासे मुनि मोक्षमार्गको न पाकर अप्रतिवन्ध विहारसे वंचित रहते हैं । हे शिष्य ! इस विषय-वासनाको ऐसी विशाल नदी समझ किं. जिसका पार पाना अत्यन्त कठिन है..कहा भी है "na at गमे तेरei सोनु मनन a, अथवा मामाने, शामवे, પરંતુ જ્યાં સુધી વાસનાને ત્યાગ કરીને સમિતિ-ગુપ્તિ આદિરૂપ સંયમની આરાधना.४ देते नथी, त्यांसुधी भाक्ष आस ४१ शत! नथी.” (१) જેમ પક્ષી આકાશમાં સ્વછદ વિહાર કરે છે, તેમ અનુપમ અલૌકિક આનંદમય મોક્ષમાર્ગમાં વિહાર કરનારા સંયમી પણ અપ્રતિબંધ. વિહારી હોય છે? પરંતુ જેવી રીતે જાળમાં ફસેલા પક્ષીઓ ઉડવાને યત્ન કરે છે. પણ ઉડી શકતાં નથી, તેવી રીતે વિષયના સેવનની આશારૂપ વાસનાથી. વાસિત અંત:કરણવાળા મુનિઓ મોક્ષમાર્ગને ન પામતાં અપ્રતિબંધ-વિહારથી વંચિત રહે છે. હે શિષ્ય! આ વિષયવાસનાને એવી વિશાળ નદી સમજ કે જેને પાર પામવે सत्यतानि छ. ४:४.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy