________________
४८२
श्रीaatnifera
नक्षिपेत् । तहिं किं कुर्यात् इत्याह-तद् हस्तेन गृहीला - एकान्तमापक्रामेत्
गच्छेत् ॥८४॥८५॥
मूलम् - एगंतमवकमित्ता, अचित्तं पडिलेहिया
५
७
जयं परिहविजा, परिहृप्प पडिक्कमे ॥ ८६ ॥ छाया --- एकान्तमुपक्रम्याऽचितां मत्युपेक्ष्य | यत परिष्ठापयेत्, परिमाप प्रतिक्रामेत् ॥८६॥
एकान्त में जाकर क्या करे ? सो बताते हैं-
सान्वयार्थ:- एतं = एकान्त स्थानमें अवकमित्ता=जाकर के अचित्तं = एकेन्द्रियादिमाणीरहित अचित स्थानको पडिलेहिया पुंजकर उस घोवनको जयन यवना से परिहविज्जा = परिटवे डाले, परिट्टप्प=परिठत्रके आकर पडिकमे-रियावहिया पडिक - करे ॥८६॥
टीका- 'एगंत०' इत्यादि । त्रिजनप्रदेशं गत्वां अचितां भूमिं चक्षुषा निरीक्ष्य वीजादिकं सपत्नं व्युत्सृजेत्, तदनु स्थानमागत्य प्रतिक्रामेदऐर्यापथिकों कुर्या दिति भावः ।
* ૧
૧
3
પ
मूलम् - सिया य भिक्खू इच्छिजा, सिजमागम्म भुतुरं । सपिंडपायमागम्म उडुअं से पडिलेहिया ॥ ८७ ॥
१३ ११
१४
૧૦
11
૧૬
૧૫
16
विणएणं पविसित्ता, सगासे गुरुणो मुणी ।
२०
૧
૧૭
૧૮
૨૧
इरियra forमायाय, आगओ य पडिकमे ॥ ८८ ॥ छाया - स्याच्च भिक्षुरिच्छेत् शय्यामागम्य भोक्तुम् । सपिण्डपातमागम्य, उन्दुकं से (तत्र) प्रत्युपेक्ष्य ॥८७॥
लेकर एकान्त स्थानमें जावे ॥ ८४ ॥ ८५ ॥
'ein' इत्यादि । एकान्त में जाकर अचिन्त भूमि देख कर वहाँ earth साथ उस बीज काँटे आदिको डाले। फिर अपने स्थान पर आकर ईरियावहियाका प्रतिक्रमण करे ॥ ८६ ॥
મુખથી પણ થૂકે નહિ, પરંતુ તેને હાથમાં લઈને એકાન્ત ંત ઇત્યાદિ. એકાન્તમાં જઇને અચિત્ત ભૂમિ એ ખીજ કાંટા આદિને નાંખે. પછી પેાતાના સ્થાન પ્રતિક્રમણુ કરે. (૮૬)
સ્થાનમાં જાય. (८४-८५) જોઇને ત્યાં ચતનાપૂર્વક પર આવીરે પાડયાર્ન