SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ ४८२ श्रीaatnifera नक्षिपेत् । तहिं किं कुर्यात् इत्याह-तद् हस्तेन गृहीला - एकान्तमापक्रामेत् गच्छेत् ॥८४॥८५॥ मूलम् - एगंतमवकमित्ता, अचित्तं पडिलेहिया ५ ७ जयं परिहविजा, परिहृप्प पडिक्कमे ॥ ८६ ॥ छाया --- एकान्तमुपक्रम्याऽचितां मत्युपेक्ष्य | यत परिष्ठापयेत्, परिमाप प्रतिक्रामेत् ॥८६॥ एकान्त में जाकर क्या करे ? सो बताते हैं- सान्वयार्थ:- एतं = एकान्त स्थानमें अवकमित्ता=जाकर के अचित्तं = एकेन्द्रियादिमाणीरहित अचित स्थानको पडिलेहिया पुंजकर उस घोवनको जयन यवना से परिहविज्जा = परिटवे डाले, परिट्टप्प=परिठत्रके आकर पडिकमे-रियावहिया पडिक - करे ॥८६॥ टीका- 'एगंत०' इत्यादि । त्रिजनप्रदेशं गत्वां अचितां भूमिं चक्षुषा निरीक्ष्य वीजादिकं सपत्नं व्युत्सृजेत्, तदनु स्थानमागत्य प्रतिक्रामेदऐर्यापथिकों कुर्या दिति भावः । * ૧ ૧ 3 પ मूलम् - सिया य भिक्खू इच्छिजा, सिजमागम्म भुतुरं । सपिंडपायमागम्म उडुअं से पडिलेहिया ॥ ८७ ॥ १३ ११ १४ ૧૦ 11 ૧૬ ૧૫ 16 विणएणं पविसित्ता, सगासे गुरुणो मुणी । २० ૧ ૧૭ ૧૮ ૨૧ इरियra forमायाय, आगओ य पडिकमे ॥ ८८ ॥ छाया - स्याच्च भिक्षुरिच्छेत् शय्यामागम्य भोक्तुम् । सपिण्डपातमागम्य, उन्दुकं से (तत्र) प्रत्युपेक्ष्य ॥८७॥ लेकर एकान्त स्थानमें जावे ॥ ८४ ॥ ८५ ॥ 'ein' इत्यादि । एकान्त में जाकर अचिन्त भूमि देख कर वहाँ earth साथ उस बीज काँटे आदिको डाले। फिर अपने स्थान पर आकर ईरियावहियाका प्रतिक्रमण करे ॥ ८६ ॥ મુખથી પણ થૂકે નહિ, પરંતુ તેને હાથમાં લઈને એકાન્ત ંત ઇત્યાદિ. એકાન્તમાં જઇને અચિત્ત ભૂમિ એ ખીજ કાંટા આદિને નાંખે. પછી પેાતાના સ્થાન પ્રતિક્રમણુ કરે. (૮૬) સ્થાનમાં જાય. (८४-८५) જોઇને ત્યાં ચતનાપૂર્વક પર આવીરે પાડયાર્ન
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy