________________
अध्ययन ५ उ. १ गा. ८९-९१ - गोचरी गतातिचारालोचनाविधिः
४८५
टीका - संयतः = कायोत्सर्गस्थो मुनिः, गमनागमने गतागते चैव भक्ते पाने च संजातं निश्शेष= समग्रम् अतिचारं = मुनिमर्यादालङ्घनलक्षणम् यथाक्रमम् आभोग्य== सोपयोगं विचिन्त्य ऋजुमज्ञः = सरलबुद्धि : अनु द्विग्नः = प्रशान्तः, अन्याक्षिप्तेन = अव्याकुठेन चेतसा = मनसा गुरुसकाशे =शुद्धं ममादादिवशेनाऽशुद्धं वा यद् यस्माद् यत्र वा यथा गृहीतं भवेत् तदपि गुरुसमीपे कथयेदित्यर्थः ।
'उज्जुपपन्नो' इत्यनेनाऽकुटिलमतिरेव सम्यगालोचयतीति सूचितम्। 'अणुविग्ग' अनेन क्षुधादिपरिपहजेतृत्वमावेदितम् । 'अव्यक्श्वित्तेण चेयसा' इत्यनेन 'एकाग्र चितेनैवाऽविचारस्य सम्यक् स्मरणं भवती' ति स्पष्टीकृतम् ||८९ ||१०||
कायोत्सर्ग में स्थित होकर गमनाऽऽगमनमें, तथा आहार पानीके लेनेमें जो अतिचार लगे हों उन सबका क्रमशः चिन्तन करके सरलबुद्धि शान्त-चित्तवाला संयमी व्याकुलतारहित चित्तसे गुरुके समीप आलोचना करे । प्रमाद आदिके वशसे जहां जैसा शुद्ध या अशुद्ध आहार आदि लिया गया हो वह भी गुरुसे निवेदन करे |
$
'उज्जुप्पन्नो ' पदसे यह सूचित किया है कि कुटिलतारहित बुद्धिवाला ही यथार्थ आलोचना कर सकता है। 'अणुविग्गो' पदसे क्षुधा आदि परीपहोंका जीतना प्रगट किया है। 'अव्वक्खिन्तेण चेधसा ' पदसे यह सूचित किया है कि एकाग्र चित्तसे ही अतिचारोंका अच्छी तरह स्मरण हो सकता है ॥ ८९ ॥ ९० ॥
કાર્યોત્સર્ગોમાં સ્થિર થઈને ગમનાગમનમાં, તથા આહારપાણી લેવામાં જે અતિચાર લાગ્યા હાય તે સર્વાંનું ક્રમશઃ ચિંતન કરીને સરલબુદ્ધિ શાન્ત-ચિત્તવાળા સચમી વ્યાકુળતા-રહિત ચિત્તથી ગુરૂની સમીપે આલેચના કરે. પ્રમાદ આદિને વશ થઇને જ્યાં જેવે! શુદ્ધે યા અશુદ્ધ માહાર આદિ લેવામાં આવેલ હોય તે પશુ ગુરૂને નિવેદન કરે,
ઉન્નુન્પો શબ્દથી એમ સૂચિત કરવામાં આવ્યું છે કે કુટિલતારહિત युद्धिवासो यथार्थ आलोचना श्री शडे छे, अणुव्विग्गो शब्दथी क्षुधा माहि परीषहोने लतवानु अउट करवामां मायुं छे. अव्त्रक्खित्तेण चेयसा शब्दथी એમ સૂચિત કર્યું છે કે એકાગ્ર-ચિત્તથી જ અતિચારાનું સારી રીતે સ્મરણ થઈ राधे छे. (८-७०)