________________
:१५१
अध्ययन २ गा. ११ अध्ययनपरिसमाप्तिः
'इति ब्रवीमि' इति पूर्ववत् ॥ इति गाथार्थः ॥ ११ ॥ ___' इति श्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभापा-कलित-ललित, कलापाऽऽलापक-प्रविशुद्ध-गद्य-पद्य-नैकग्रन्थनिर्मापक-बादिमानमर्दक- .
श्रीशाहू छत्रपति-कोल्हापुररानमदत्त-जैनशास्त्राचार्य-पद-भूपितकोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य जैनधर्मदिवाकरपूज्य श्रीघासीलालबतिविरचितायां श्रीदशवैकालिकसूत्रस्याऽऽचारमणिमञ्जूपाख्यायां व्याख्यायां द्वितीयं
श्रामण्यपूर्वकाख्यमध्ययनं समाप्तम् ॥ २॥
किया है उसीकी प्ररूपणा अनादिकालसे सव सर्वज्ञ करते आये हैं अत एव द्रव्यार्थिक नयकी अपेक्षासे यह दशवकालिक अनादि और नित्य है।११।
इति हिन्दीभाषानुवादमें श्रामण्यपूर्वकाख्य . द्वितीय अध्ययन समाप्त हुआ ॥२॥
સર્વ કરતા આવ્યા છે. એટલે દ્રવ્યર્થક નયની અપેક્ષાથી આ દશવૈકાલિક मनाहि मन नित्य छे. (११) ઈતિ “શ્રામયપૂર્વક” નામના બીજા અધ્યયનનું
शुगराती-पानुवाद समास (२)