________________
--
अध्ययन ३ गा. ९ (५२) अनाचीर्णानि
१८५ वमन-वमिजनकभेपजादिप्रयोगेण वान्तिकरणम् (४६),
वस्तिकम वसतः तिष्ठतः, मृत्रपुरीपावत्रेति, वस्ते आच्छादयति मूत्राऽऽशयपुटमिति वा वस्तिः नाभेरधोभागः, तस्याः कर्म-तच्छोधनव्यापारो वस्तिफर्म=मलादिशोधनार्थमपानादिमागें वर्तिकादिप्रवेशनम् , अपानमार्गेण जलकर्षणं वेत्यर्थः (४७),
विरेचनम्-कोष्ठशुद्धचर्य स्वर्णमुख्यादिविरेचनसेवनम् (४८) अञ्जनं शोभावशीकरणाद्यथै नयनयोः कन्जल-सौवीरादिदानम् (४९),
दन्तवर्णः-वर्णनं-वर्णः, दन्तानां वर्णः=उज्ज्वलीकरणं दन्तवर्णः अङ्गुली-दन्तशाण(मसी)काप्ठादिभिर्दन्तघर्पणम् (५०)।। ___गात्राभ्यङ्ग-विभूपणे अभ्यङ्गश्च विभूपणं चेत्यनयोरितरेतरयोगद्वन्द्व इत्यभ्यङ्गविभूषणे, गात्रस्य अभ्यङ्ग-विभूषणे गात्राभ्यङ्गविभूपणे, 'द्वन्द्वान्ते बन्दादौ वा श्रूयमाणं पदं प्रत्येकमभिसम्बध्यते' इतिन्यायाद् गात्रशब्दस्य प्रत्येकं सम्बन्धस्तत्र गात्राभ्यङ्गा=गात्रस्य शरीरस्य अभ्यङ्गः शतपाक-सहस्रपाकादितैलादिनाऽभ्यञ्जनं मर्दनमिति यावत् (५१),
गात्रविभूपणं वस्त्रालङ्करणादिना शरीरपरिष्करणम् (५२), १ चौरादिकाद्वर्णयतेर्भावे घञ् । (४६) दवाई लेकर चमन करना। (४७) मल आदिके शोधनके लिए बस्तिकर्म करना । (४८) कोठेकी शुद्धिके लिए सनाय आदिका जुलाय लेना। (४९) नेत्रों में कजल आदि लगाना। (५०) मिस्सी आदि लगाकर दांत रंगना । (५१) शतपाक, सहस्रपाक आदि तेलसे शरीरकी मालिश करना। (५२) शरीरका वस्त्र आभूपणोंसे मण्डन करना। (४९) या धन वमन ४२j. (४७) मताहिना धिन माटे स्तिभ ४२. (૪૮) ઉદરની શુદ્ધિને માટે સેનામુખી આદિને જુલાબ લે. • (४६) मोमi aru (मेश) Airg.
(५०) भस्सी पगेरे गाडीने हातवा (૫૧) શતપાક, સહસ્ત્રપાક આદિ તેલથી શરીરને મર્દન કરવું. (५२) शरी२र्नु भन ४२j (शाला)