SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीदशवेकालिकसूत्रे ३६ सूत्रपाठी हि तावदेवं विद्यते 1 " से भिक्खू वा २ उस्सासमाणे वा नीसासमाणे वा कासमाणे वा छीयमाणे चा जंभाप्रमाणे वा उद्योए वा वायनिसग्गं वा करेमाणे पुण्यामेव आसयं वा पोसयं वा पाणिणा परिपेहिप्ता तओ संजयामेव ऊससिज चा जाव चायनिसगं वा करेज्जा" (सूत्र १०९) इति । छाया“स भिक्षुर्वा२ उच्छ्वसन् वा, निःश्वसन् वा, कासमानः (कासं कुर्वन्) वा, क्षुवन् (क्षुतं कुर्वन्) वा, जृम्भमाणो वा, उहिरन् वा, ((अधिष्ठानेन) वातनिसर्गे वा कुन पूर्वमेव आस्यकं वा पोषकं वा पाणिना परिविधाय ततः संयत - एत्र उच्छ्वसेद् वा यावद् वातनिसर्गे वा कुर्यात्." इति संस्कृतम् । - अत्र "आसयं" इति लक्षणाटच्या घाणस्यापि बोधकम्, “उस्सास माणे वा नीसासमाणे वा छीयमाणे चा” इति पदानि लक्षणायां तात्पर्यग्राहकाणि । 'आसयं' इत्यस्य मुखमात्रपरत्वे तु पाणिना तत्परिविधानेऽपि घाणजन्योच्छ्रवा उत्तर-ऐसा प्रश्न करना अज्ञानता है। आचाराङ्ग सूत्रका पाठ ऐसा है" भिक्षु श्वासोच्छ्रास लेते समय, खांसते समय, छींकते समय, जंभाते समय, डकारते समय तथा अधोवायुका त्याग करते समय, पहले मुख अथवा मलद्वारको हाथसे ढँककर फिर यतनापूर्वक श्वास लेवे यावत् अधोवायुका त्याग करे " । यहाँ 'आस' (मुख) पद लक्षणाके द्वारा घाणकाभी बोधक है। 'उस्सासमाणे वा निस्सासमाणे वा छीयमाणे वा' ये पद लक्षणामे तात्पर्यके ग्राही हैं । 'आस' पदसे केवल मुखका अर्थ लिया जाय तो हाथसे ઉત્તર-એવા પ્રશ્ન કરવા અજ્ઞાનતા છે. આચારાંગ-સૂત્રને પાઠે એવે છે “ ભિક્ષુ પાસા શ્ર્વાસ લેતી વખતે, ઉધરસ ખાતી વખતે, છીંકતી વખતે, ગાસું ખાતી વખતે, ઓડકાર ખાતી વખતે તથા અધેવાયુના ત્યાગ કરતી વખતે, પહેલાં સુખ અથવા મળદ્વારને હાથથી ઢાંકીને પછી ચતનાપૂર્વક શ્વાસ લે ચાવતા અધેવાયુના ત્યાગ કરે.” सही 'आस' (भुभ ) शब्द લક્ષણુાદ્વારા ઘ્રાણુના પણ આધક છે. ' उस्सासमाणे वा निस्सासमाणे वा छीयमाणे वा' मे हो लक्षणाभां तात्यर्यनां ગ્રાહી છે. બલવં શબ્દથી કેવળ સુખને અથ લેવામાં આવે તેા હાથથી મુખ ઢાંકી
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy