________________
अध्ययन ४ सू० १९ (५) - वनस्पतिकाययतना
मूलम् - से भिक्खू वा भिक्खुणी वा संजय - विरय-पडिहय-पच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, से बीएसु वा वीयपइट्टेसु वा रूढेसु वा रूढपइट्ठेसु वा जासु वा जायपइट्टेसु वा हरिएसु वा हरियपइडेसु वा छिन्नेसु वा छिन्नपट्ठेसु वा सचित्तेसु वा सचित्तकोलपडिनिस्सिएसु वा न गच्छेन्ना न चिट्टेजा न निसीइजा न तुयहिजा, अन्नं न गच्छाविजा न चिट्ठाविजा न निसीयाविज्जा न तुयट्टाविज्जा, अन्नं गच्छंतं वा चितं वा निसीयंतं वा तुयहंतं वा न समणुजाणिज्जा । जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेम करंतंपि अन्नं न समणुजाणामि । तस्स भंते! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ ५ ॥ १९ ॥
.
२८५
छाया - सभिक्षु भिक्षुकी वा संयतविरतप्रतिहतमत्याख्यातपापकर्मा दिवा वा रात्रौ वा एकको वा परिपगतो वा सुप्तो वा जाग्रद्वा, स वीजेषु वा वीजप्रतिष्ठितेषु वा रूढेषु वा रूद्रप्रतिष्ठितेषु वा जातेषु वा जातप्रतिष्ठितेषु वा हरितेषु वा हरितप्रतिष्ठितेषु वा छिन्नेषु वा छिन्नपतिष्ठितेषु वा सचित्तेषु वा सचित्तकोलप्रतिनिधितेषु वा न गच्छेन्नतिष्ठेन निपीदेन त्वम्वर्त्तयेत्, अन्यं न गमयेन्न स्थापयेन्न निपादयेन्न स्वग्वर्त्तयेत्, अन्यं गच्छन्तं वा तिष्ठन्तं वा निपीदन्तं वा स्वग्वर्त्तयन्तं वा न समनुजानीयात् । यावज्जीवया त्रिविधं त्रिविधेन मनसा वाचा कायेन न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामि । तस्य भदन्त ! प्रतिक्रामामि निन्दामि गर्ने आत्मानं व्युत्सृजामि ||५|| १९||
(५) वनस्पतिकाययतना.
सान्वयार्थः – संजयविरयपडिहयपच्चक्खायपावकम्मे = वर्तमानकालीन सावद्य व्यापारों से रहित, भूत-भविष्यत्कालीन सावद्य व्यापारोंसे रहित, वर्तमान कालमें भी स्थिति और अनुभागकी न्यूनता करके, तथा पहले किये हुए अतिचारोंकी निन्दा करके सावध व्यापारके त्यागी से वह पूर्वोक्त भिक्खू वा= साधु भिक्खुणी वा=अथवा साध्वी दिया वा दिनमें, राओ वा=अथवा