SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ अध्ययन ५ उ. २ गा. २५ - २६ - भिक्षाचरणे विवेकोपदेशः समुदायसम्बन्धि भैक्ष्यं, न त्वेकस्मिन्नेव गृहे तत्राऽऽधाकर्मादिदोपसम्भवादिति भावः, चरेत्= गच्छेत् । नीचे - विभवविधुरं कुलम् अतिक्रम्य उल्लङ्घन्य परित्यज्येति यावत्, उच्छ्रित=समृद्धं कुलं नाभिघारयेत् = न गच्छेत् प्रचुरसरसभक्तपानादिलिप्सया निर्धनं विहाय विभवसंपन्नं सदनं नाभिगच्छेत्, किन्तु उभयत्रापि यायादिति भावः । 'समुयाणं' इति - पदेनाऽनेकगृहतः स्वल्पं स्वल्पं ग्रहणाद् भिक्षाया निर्दोषता सूचिता । ' उच्चावयं' इति पदेन समभावो व्यक्तीकृतः । 'नीयं कुलं ' इत्युत्तरार्द्धेन रसलोलुपता परित्याग आविष्कृत इति ॥ २५ ॥ . ८ 1 मूलम् - अदीणो वित्तिमेसिजा, न विसीएज्ज पंडिए । ७ २ ४ ૫ अमुच्छिओ भोयणम्मि, मायने एसणारए ॥ २६ ॥ छाया -- अदीनः वृत्तिमेपयेत्, न विपीदेत् पण्डितः । ५१९ अमूच्छितो भोजने, मात्राज्ञ एपणारतः ||२६|| सान्वयार्थ :- पंडिए= बुद्धिमान् साधु भोयणम्मि=भोजनमें अमुच्छिओ= वृद्धि-लोलुपता - रहित मान्ने = आहार- पानीकी मात्रा को जाननेवाला एसणारए= आहारकी शुद्धिमें तत्पर अदीणो दीनता नहीं दिखलाता हुआ वित्ति-भिक्षागोवरी - की एसिज्जा = गवेषणा करे, (किन्तु भिक्षा न मिलने पर) न विसीएज्ज= खेद न करे ||२६|| घरसे भिक्षा न लें, क्योंकि आधाकर्म आदि दोष लगने की संभावना है । निर्धन को छोड़कर सरस भक्त-पानकी लालसा से सम्पत्तिशाली कुलमें भिक्षाके लिए नहीं जाना चाहिए । 'समुयाणं' पदसे यह सूचित किया है कि अनेक कुलोंसे थोड़ीथोड़ी भिक्षा लेने से ही भिक्षाकी निर्दोषता होती है । 'उच्चावय' पदसे समभाव सूचित किया है । 'नीयं कुल' इत्यादि उत्तरार्द्धसे रसलोलुपताका त्याग व्यक्त किया है ।। २५ ।। ભિક્ષા ન લે, કારણ કે આધાક આદિ દ્વેષ લાગવાના સંભવ છે, નિર્ધન કુળને છેડીને સરસ ભકત-પાનની લાલસાથી સંપત્તિશાળી કુળમાં ભિક્ષાને માટે જવું नले. સમુવાળ પદથી એમ સૂચિત કરવામાં આવ્યું છે કે અનેક કુળમાંથી ચેડી-થોડી ભિક્ષા લેવાથી જ ભિક્ષાની નિર્દેષિતા भजवाय े. उच्चावयं शब्दथी समभाव सूचित ये छे. नीयं कुलं धत्याहि उत्तरार्धथी रस-सोलुपताना त्याग व्यय है. (२५)
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy