________________
५२०
श्रीदशवकालिकमूत्रे टीका-'अदीणो' इत्यादि । पण्डितः सफलमिक्षादोपज्ञः साधुः भोजने आहारे अमन्छिता अगृध्नुः मात्रात: मात्रां=भक्तपानेन स्वकीयोदरपूर्तिप्रमाणं क्षुनिमित्तकवैकल्यपशमनैकसाधनप्रमाणं वा जानातीति मात्राज्ञः, प्रमाणाधिकभोजनेन प्रमादादिदोपोद्भवस्य संभवेन साधनामाहारममाणमवश्यं विधेयमिति । एपणारतः उद्गमादिदपणव्यतिरिच्यमानगवेषणपरायणः, अदीन: दैन्यरहितः सन् एति-मिक्षालक्षणाम् एपयेत् अन्वेपयेत, अलामे सति न विपीदेव न खिघेत् । 'अदीणो' इति-पदेन स्वदेन्याऽऽविष्करणेनाऽऽत्मनोऽधःपतनं शासनलघुना च प्रसज्यते, इति व्यज्यते । 'न विसीएज्ज' अनेन भिक्षायाअलामेऽपि स्वात्मप्रसन्नतां न परित्यजेदिति घोतितम् । 'पंडिए' इत्यनेन सर्वथापरिशुद्ध
"अदीणो' इत्यादि। भिक्षाके समस्त दोपोंका ज्ञाता मुनि आहारमें मृर्छा न रखें और आहारके परिमाणका ख्याल रखें। जितने आहारसे क्षुधावेदनीय उपशान्त होजाय वही आहारका परिमाण है, उसस अधिक आहार करनेसे प्रमाद आदि दोष उत्पन्न होते हैं, इसलिए साधुओंको आहारका परिमाण अवश्य करना चाहिए । साधु उद्गम आदि दोषोंको नलगाते हुए दीनताका त्याग करके भिक्षाकी गवेषणा करें, और मिक्षाका लाभ न हो तो खेद न करें।
'अदीणो' पदसे यह प्रगट होता है कि दीनता दिखानेसे आत्माका अधःपतन और जिनशासनकी लघुता होती है। 'न विसीएज्ज' पदसे यह सूचित किया है कि आहार-लाभन हो तो भी आत्मिक प्रसन्नताका परित्याग न करना चाहिए । 'पंडिए' पदसेसर्वथाशुद्ध भिक्षा ग्रहण
अदीणो० त्या. मिक्षाना या होपना ज्ञाता मुनि माडारमा भू न રાખે અને આહારના પરિમાણનો ખ્યાલ રાખે જેટલા આહારથી ક્ષુધા-વેદનીય ઉપશાન્ત થઈ જાય તે જ આહારનું પરિમાણ છે એથી વધારે આહાર કરવાથી પ્રમાદ આદિ દેષ ઉત્પન્ન થાય છે, તેથી સાધુઓએ આહારનું પરિમાણ અવશ્ય કરવું જોઈએ. સાધુ ઉગમ આદિ દે ન લાગવા દેતાં દીનતાને ત્યાગ કરીને ભિક્ષાની ગષણા કરે, અને ભિક્ષાને લાભ ન થાય તે તેથી ખેદ ન કરે,
अदीणो शपथा सम प्रट याय छ, हीनता यावाथी भाभार्नु Rध:पतन मन जिनशासननी मधुता थाय छे. न विसीएन्ज ०६था सेभ सूयित કઈ છે કે અહરલાભ ન થાય તે પણ આત્મિક પ્રસન્નતાનો પરિત્યાગ ની કરવો જોઈએ પણ શબ્દથી સર્વથા શુદ્ધ ભિક્ષા ગ્રહણ કરવાની યોગ્યતા