SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ २८७ अध्ययन ४ मू. १९ (५)-वनस्पतिकाययतना हणाऽनन्तरकालिकायस्थां सम्माप्तेषु पत्रितेप्रित्यर्थः, हरितेपु-कीरमयूरपक्षसच्छायतां गते', छिन्नेपु-कुठारादिना संछिद्य पृथक्कृतेपु आर्द्रपु, सचिचेपु-अन्येष्वपि सनीवाण्डादिपु, सचित्तकोलपतिनिश्रितेपु-सचित्तैः सचेतनैः, कोलैः घुणैः प्रतिनिश्रितेपु-आश्रितेपु जीवधुणयुक्तकाष्ठादिप्वित्यर्थः, न गच्छेत् , न विप्ठेत् , न निपीदेम्नोपविशेद , न त्वग्वर्तयेत् वर्त्तनं वर्तः परिवर्तनम् (भावे धन्) त्वचावगिन्द्रियस्य शरीरस्येत्यर्थात वर्तः त्वग्वतः वामपार्श्वतः परात्त्य दक्षिणपान, दक्षिणपार्वतः परावृत्त्य वामपार्थेन वा स्वपनम् , त्वग्वः करोति त्वग्वत्यति, (त्वग्वर्त्तशब्दात् 'तत्करोति तदाचष्टे' इति णिचि टिलोपे धातुत्वाल्लडादयः) तस्य विधौ त्ववर्तयेत् मुप्यादित्यर्थः ॥५॥१९॥ - अथ त्रसकाययतनामाह-'से भिक्खू वा०' इत्यादि । पर अंकुरोंपर रक्खे हुए शयन आदि पर, अंकुर अवस्थाके पश्चात् पत्रित अवस्थाको प्राप्त वनस्पतिपर, अथवा उसपर रक्खे हुए शयन आदिपर, कटी हुई वनस्पतिपर, हरी वनस्पतिपर, तथा इनके सिवाय सजीव अंडा आदिपर, घुने (सुले) हुए काष्ठ आदिपर न स्वयं गमन करे, न खड़ा होवे, न बैठे, तथा यायाँ पसवाडा बदलकर दाहिने पसवाड़ेसे और न दाहिना पसवाड़ा बदलकर बायें पसवाड़ेसे सोवे अर्थात् पसवाड़ा न बदले, ये सब क्रियाएँ दूसरेसे भी न करावे, न करते हुएको भला जाने। इसलिए तीन करण तीन योगसे इनका त्याग करता हूँ, इत्यादि व्याख्यान पूर्ववत् ॥५॥१९॥ __ अव उसकायकी यतना कहते हैं-'से भिक्खू चा०' इत्यादि। અંકુર પર, અંકુર ઉપર મૂકેલાં શયનાદિ પર, અંકુર અવસ્થા પછી પત્રિત અવસ્થાને પ્રાપ્ત થએલી વનસ્પતિ પર, અથવા તે પર મૂકેલાં શયનાદિ પર, કાપેલી વનસ્પતિ પર, લીલી વનસ્પતિ પર તથા એ ઉપરાંત સજીવ ઈંડાં આદિ પર, સળેલા કાણ આદિ પર નહિ હું સ્વયં ગમન કરું, નહિ ઉભે રહું, નહિ બેસું, તથા ડાબું પડખું બદલીને જમણે પડખે અને જમણું પડખું બદલીને ડાબે પડખે નહિ સૂઉં અર્થાત્ પડખાં નહિ બદલું, એ બધી ક્રિયાઓ બીજા પાસે નહિ કરાવું, - નહિ કરનારને ભલે જાણું. એ રીતે ત્રણ કરણ ત્રણ વેગથી એને ત્યાગ કરૂં છું. त्याहि व्याज्यान पूर्ववत् (५) (१८) । व सायनी यतना / छे-से भिक्खू वा० ४त्यादि.
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy