________________
से परिचज्जए-
इत्यादि ! प्राणापा , तदा असा
४१०
श्रीदशकालिको पाकादिगृहकार्याणां मायः स्पधीनत्वेन वनोपस्थितिप्राधान्यातद्रहणम् ॥२८॥ मूलाम्-संमदमाणी पाणाणि, चीयाणि हरियाणि य ।
असंजमकर नचा, तारिसं परिवजए ॥ २९ ॥ छाया-संमर्दयन्ती माणान् , बीजानि हरितानि च ।
___असंयमकरी ज्ञात्वा ताशी परिवर्जयेत् ॥२९॥ सान्वयार्थः-तथा-पाणाणि इन्द्रियादिक प्राणियोंको बीयाणि शालि आदि चीजोंको य और हरियाणि हरी चनस्पतिकायको संमद्दमाणी-परोसे कुचलती हुई (आहार-पानी देये तो) उसे असंजमकरि साधुके लिये अयतना करनेवाली नचा-जानकर (साधु) तारिसंसदोष आहार देने वाली उसे परिवज्जए-धरजे अर्थात् उसके हायसे आहार-पानी नहीं लेवे ॥२९॥
टीका-संमद्दमाणी' इत्यादि । प्राणान् वीजानि हरितानि च संमदयन्तीपादसंघटनादिना पौडयन्ती अशनादिकं दद्यादिति शेपः, तदा असंयमकरी-साधुः निमित्तमयतनाकारिणीम् ज्ञात्वा ताशीम-स्वरूपां सदोपमाहारादिकं ददता तां परिवर्जयेत्-प्रत्यादिशेत , तद्धस्ततो नानादिकं गृहीयादित्यर्थः । इयं भिक्षादा नामागच्छन्ती प्राणादीनि मर्दयतीति तद्विराधना मय्यप्यापद्यतेति भावयन् भिक्षा न गृह्णीयादिति भावः ॥२९॥
रसोईका काम प्रायः स्त्रियोंके अधीन रहता है और रसोईमें मुख्यतया स्त्री मौजूद रहती है, अत एव गाथामें स्त्रीका ग्रहण किया है ।।२८॥
'संमदमाणी' इत्यादि। प्राण धीज वनस्पति आदि सचित्तको कुचलती-रौदती हुई अन्नादि देवे तो साधुके लिए अयतना करनेवाला समझकर उसे त्याग देवे, अर्थात् उसके हाथसे अन्नादि ग्रहण न कर। तात्पर्य यह है कि-'यह भिक्षा देने के लिए जो अयतना कर रही है ऐसी - રસેઇનું કામ પ્રાયઃ એને અધીન રહે છે અને રસોઈમાં મુખ્યત્વે હાજર રહે છે, તેથી ગાથામાં સ્ત્રીને ગ્રહણ કરવામાં આવી છે. (૨૮)
संमद्दमाणी० या. आy भी पनपति माह सथित्तर ४५तीઢળતી (સ્ત્રી) અનાદિ આપે તે સાધુને માટે અયતના કરનારી સમજીને તેને ત્યજી દે. અર્થાત્ એના હાથથી અનાદિ ગ્રહણ ન કરે. તાત્પર્ય એ છે કે આ બિકા આપવાને જે અયતના કરી રહી છે, એવી અવસ્થામાં આહાર લેવાથી