SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ श्रीदशवेकालिक सूत्रे ओघनिर्युक्तौ द्वादशाधिकसप्ततम ( ७१२ ) - गाथाऽप्येवमेव बोधयति" संपाविमरयरेणु, - पमज्जणा चयंति मुहपत्ति | नासं मुहं च बंधइ, वीए सहि पमज्जेतो ॥ ७१२ ॥ " " संपातिमरजो रेणुममार्जनार्थं वदन्ति मुखपत्रीम् । नासिकां मुखं च बध्नाति, तया वसतिं प्रमार्जयन ||७१२ || इति संस्कृतम् । वसति ममार्जयता घ्राणे मुखे चैतद्वयेऽपि मुखपत्रिका बन्धनीया, अन्यदा मुख एवेत्याशयः, अन्यथा भगवतीमुत्राद्यनेकागमविरोधापत्तिर्दुर्नारा स्यात् । एवमेव प्रवचनसारोद्वारे प्रयोविंशत्यधिकपञ्चशततमगाथा विद्यते, तथा प्रकरणरत्नाकरस्यापि तृतीयभागे, उत्तराध्ययन सूत्रस्य कमलसंयमोपाविका समझनी चाहिये " ॥१॥ ओ नियुक्ति ७१२ वीं गाधामें कहा है-" संपातिम• " इत्यादि । अर्थात् "संपातिम जीव, सचित्त रज तथा रेणुकी रक्षा करने के लिये मुखवत्रिका का कथन करते हैं। और जय वसतिकी प्रमार्जना करे तब नाक और मुख दोनों बांधे । ” २४ अर्थात् अन्य समयमें सिर्फ मुखही बांधे, यह तात्पर्य हुआ, अन्यथा भगवतीसूत्र आदि अनेक आगमोंका विरोध अनिवार्य होगा । इसीप्रकार प्रवचनसारोद्धारको ५२३ वीं गाथामें कहा है। तथा प्रकरणरत्नाकर के तीसरे भागमें, फिर उत्तराध्ययन सूत्रकी कमलसंयमो समन्न्वी मेध" (१) मोधनियुक्ति ७१२ भी गाथामा उधुं छे - संपातिम० त्याहि अर्थात्“ સપાતિમ જીવ, ચિત્ત રજ, તથા રેશુની રક્ષા કરવાને માટે મુખત્રિકાનું કથન કરે છે. અને જ્યારે વસતિની પ્રમાના કરે ત્યારે નાક અને મુખ गांधे. " અર્થાત્ અન્ય સમયમાં સિર્ફ મુખજ ખાંધે, એ તાત્પર્યાય થયું, અગર એવું અર્થ નહીં કરવામાં આવે તે ભગવતીસૂત્ર આદિ અનેક આગમેાને વિરીય અનિવાય આવશે એવીજ રીતે પ્રવચનસારાદ્ધારની પર૩ મી ગાથામાં કહ્યુ` છે તથા પ્રકરણરત્નાકરના ત્રીજા ભાગમાં, અને ઉત્તરાધ્યયન સૂત્રની કમલસ યમે પાચાયરચિત
SR No.009362
Book TitleDashvaikalika Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages725
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy